Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 25.13 takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām /
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 107, 12.1 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā /
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 1, 140, 9.2 ūrū parighasaṃkāśau saṃhataṃ cāpyuro mama //
MBh, 2, 5, 70.2 kṣemaṃ kurvanti saṃhatya rājañ janapade tava //
MBh, 2, 19, 3.2 rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam //
MBh, 2, 30, 12.2 balādhikāre nikṣipya saṃhatyānakadundubhim //
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 3, 13, 94.2 saṃhatya bhīmasenāya vyākṣipat sahasā karam //
MBh, 3, 34, 68.1 sarvathā saṃhatair eva durbalair balavān api /
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 3, 166, 2.1 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ /
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 3, 276, 4.1 saṃhatya nihato vṛtro marudbhir vajrapāṇinā /
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 29, 24.2 viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ //
MBh, 4, 44, 21.2 ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ //
MBh, 4, 46, 10.2 sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam //
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 5, 31, 7.2 tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ //
MBh, 5, 50, 18.2 tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ //
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 128, 34.2 pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi //
MBh, 5, 128, 36.2 pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi //
MBh, 5, 133, 1.2 kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam /
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 6, 19, 4.2 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn //
MBh, 6, 22, 21.1 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha /
MBh, 6, 44, 5.2 saṃhatāḥ saṃhataiḥ kecit parasparajighāṃsavaḥ //
MBh, 6, 44, 5.2 saṃhatāḥ saṃhataiḥ kecit parasparajighāṃsavaḥ //
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 58, 35.2 vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ //
MBh, 6, 110, 40.2 ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ //
MBh, 7, 25, 21.1 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca /
MBh, 7, 39, 31.2 vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ //
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 70, 15.2 saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm //
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 131, 101.2 talaṃ talena saṃhatya saṃdaśya daśanacchadam /
MBh, 7, 150, 87.1 talaṃ talena saṃhatya saṃdaśya daśanacchadam /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 9, 4, 10.1 ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau /
MBh, 12, 22, 9.2 kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam //
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 101, 44.1 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
MBh, 12, 102, 12.1 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ /
MBh, 12, 177, 28.1 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 12, 220, 60.1 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire /
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 13, 138, 8.1 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ /
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 49, 42.2 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 14, 49, 53.1 iṣṭo 'niṣṭaśca śabdastu saṃhataḥ pravibhāgavān /
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /