Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 51.2 saṃhṛte tu vikāre ca pradhāne cātmani sthite //
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 54, 67.2 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ //
LiPur, 1, 59, 9.2 saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ //
LiPur, 1, 69, 83.2 saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ //
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 96, 14.2 sūkṣmaṃ sūkṣmeṇa saṃhṛtya sthūlaṃ sthūlena tejasā //
LiPur, 1, 96, 26.3 idānīṃ saṃhariṣyāmi jagadetaccarācaram //
LiPur, 1, 96, 59.1 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā /
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //