Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.2 kapālāni saṃhṛtyāpsu prakṣipya sāvitrīṃ daśāvarāṃ kṛtvā punar evānyaṃ gṛhṇīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 5, 3, 5, 23.1 athoṣṇīṣaṃ saṃhṛtya /
Arthaśāstra
ArthaŚ, 2, 3, 30.1 mukhasamaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake //
ArthaŚ, 2, 12, 36.1 khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet /
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
Carakasaṃhitā
Ca, Cik., 2, 2, 10.2 śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet //
Mahābhārata
MBh, 1, 1, 190.1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MBh, 1, 20, 15.14 bhīmarūpāt samudvignāstasmāt tejastu saṃhare /
MBh, 1, 131, 1.3 arthamānapradānābhyāṃ saṃjahāra sahānujaḥ /
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 30, 2.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane /
MBh, 3, 41, 8.2 yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat //
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 3, 149, 12.2 saṃharasva mahāvīrya svayam ātmānam ātmanā //
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 187, 29.2 sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā //
MBh, 3, 218, 10.1 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 129, 16.1 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam /
MBh, 5, 146, 22.3 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā //
MBh, 5, 195, 13.1 yad yugānte paśupatiḥ sarvabhūtāni saṃharan /
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 112, 137.2 saṃjahāra tato bhīṣmastad astraṃ pāvakopamam //
MBh, 7, 6, 39.1 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 61, 41.2 divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ //
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 10, 15, 1.3 saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ //
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 12, 8, 13.1 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ /
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 34, 5.2 karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ //
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 131, 2.1 tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet /
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 187, 6.1 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 188, 19.2 saṃharet kramaśaścaiva sa samyak praśamiṣyati //
MBh, 12, 239, 4.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 249, 20.1 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini /
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya //
MBh, 12, 250, 32.1 tām abravīt tadā devo mṛtyo saṃhara mānavān /
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 250, 41.2 tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn //
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 313, 39.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 326, 66.2 tato yugasahasrānte saṃhariṣye jagat punaḥ /
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 91, 9.2 manaḥ saṃhṛtya viṣaye buddhir vistaragāminī //
MBh, 13, 126, 26.2 bhavān visṛjate lokān bhavān saṃharate punaḥ /
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
MBh, 13, 146, 6.1 yāsya ghoratamā mūrtir jagat saṃharate tayā /
MBh, 14, 19, 16.1 indriyāṇi tu saṃhṛtya mana ātmani dhārayet /
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 52, 3.2 saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ //
MBh, 14, 54, 8.1 saṃharasva punar deva rūpam akṣayyam uttamam /
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 68, 16.2 upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat //
MBh, 16, 4, 46.1 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta /
Manusmṛti
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 9, 112.1 jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam /
ManuS, 9, 122.1 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
Rāmāyaṇa
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Ay, 19, 9.1 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa /
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ār, 21, 4.1 bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 60, 39.3 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ //
Rām, Ki, 25, 29.2 nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Su, 1, 33.1 saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām /
Rām, Su, 1, 41.2 saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ //
Saundarānanda
SaundĀ, 15, 27.1 tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet /
SaundĀ, 16, 79.2 prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ //
SaundĀ, 17, 14.2 yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra //
Śvetāśvataropaniṣad
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 124.1 tais tu saṃjātaviśrambhaiḥ saṃharan vā muhūrtakam /
BKŚS, 12, 74.2 tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ //
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 434.1 tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca /
BKŚS, 24, 61.1 athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā /
Daśakumāracarita
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Harivaṃśa
HV, 2, 44.2 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām //
HV, 8, 35.1 tato nirbhāsitaṃ rūpaṃ tejasā saṃhṛtena vai /
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 158.1 kṛcchrādiva ca saṃjahāra dṛśam //
Kirātārjunīya
Kir, 9, 15.2 pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa //
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 15, 11.1 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
KumSaṃ, 7, 75.1 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
Kāvyādarśa
KāvĀ, 1, 2.1 pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca /
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.1 aratnālokasaṃhāryam ahāryaṃ sūryaraśmibhiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 97.1 kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
KūPur, 1, 2, 6.3 tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva //
KūPur, 1, 2, 88.2 ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 11, 32.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 213.2 saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ //
KūPur, 1, 15, 71.1 tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 21, 31.2 saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā //
KūPur, 1, 26, 20.2 saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam //
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 42, 28.2 viṣajvālāmayo 'nte 'sau jagat saṃharati svayam //
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 3, 22.1 so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
KūPur, 2, 5, 42.2 saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ //
KūPur, 2, 6, 7.2 saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu //
KūPur, 2, 6, 15.2 madājñayāsau satataṃ saṃhariṣyati me tanuḥ //
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 44, 19.2 avyaktaṃ jagato yoniḥ saṃharedekamavyayam //
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 4, 51.2 saṃhṛte tu vikāre ca pradhāne cātmani sthite //
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 54, 67.2 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ //
LiPur, 1, 59, 9.2 saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ //
LiPur, 1, 69, 83.2 saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ //
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 96, 14.2 sūkṣmaṃ sūkṣmeṇa saṃhṛtya sthūlaṃ sthūlena tejasā //
LiPur, 1, 96, 26.3 idānīṃ saṃhariṣyāmi jagadetaccarācaram //
LiPur, 1, 96, 59.1 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā /
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //
Matsyapurāṇa
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 47, 3.2 uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho //
MPur, 47, 5.1 vasudevavacaḥ śrutvā rūpaṃ saṃharate'cyutaḥ /
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 47, 250.2 brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ //
MPur, 53, 9.1 vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge /
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 125, 36.1 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ /
MPur, 143, 4.2 saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ /
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 12.2 saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ //
MPur, 145, 11.1 saṃhṛtyājānubāhuśca daivatairabhipūjyate /
MPur, 154, 306.2 nataṃ sūryasya rucibhirbhinnasaṃhṛtapallavam //
MPur, 172, 46.2 tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 5, 43, 10.0 tatsvābhāvyāt saṃhṛte cāsaṃhṛte ca kārya ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
Suśrutasaṃhitā
Su, Sū., 36, 16.2 kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet //
Su, Sū., 44, 36.2 saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 2, 74.2 saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam //
Su, Cik., 3, 7.2 śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet //
Su, Cik., 9, 56.1 siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet /
Su, Cik., 13, 22.1 majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca /
Su, Cik., 13, 23.1 tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt /
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Cik., 24, 27.2 kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet //
Su, Utt., 24, 32.1 śvetāmūlaṃ sadābhadrāṃ varṣābhūṃ cātra saṃharet /
Su, Utt., 59, 18.1 tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
Viṣṇupurāṇa
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 15, 72.3 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām //
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 5, 7, 70.1 sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat /
ViPur, 5, 37, 5.2 sa vipraśāpavyājena saṃjahre svakulaṃ katham /
ViPur, 5, 37, 30.4 manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 32.2 mataṃ ca vāsudevasya saṃjahārārjuno dvayam //
BhāgPur, 1, 15, 26.2 yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha //
BhāgPur, 3, 4, 29.3 saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat //
BhāgPur, 11, 1, 5.2 śāpavyājena viprāṇāṃ saṃjahre svakulaṃ vibhuḥ //
BhāgPur, 11, 1, 10.3 āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ //
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
BhāgPur, 11, 6, 42.3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān /
BhāgPur, 11, 9, 16.2 saṃhṛtya kālakalayā kalpānta idam īśvaraḥ /
Bhāratamañjarī
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 6, 466.1 vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 13, 943.3 śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam //
BhāMañj, 13, 944.1 saṃhṛtātkrodhadahanātkanyā kamalalocanā /
BhāMañj, 13, 945.1 uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ /
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
Garuḍapurāṇa
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
GarPur, 1, 108, 7.1 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
GarPur, 1, 139, 15.2 pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ //
Hitopadeśa
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.2 sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ //
MṛgT, Vidyāpāda, 5, 10.1 sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
Narmamālā
KṣNarm, 1, 67.2 devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
Rasendracintāmaṇi
RCint, 3, 13.2 dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //
RCint, 8, 226.2 lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //
Rasārṇava
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 82.2 muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ //
Skandapurāṇa
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrasāra
TantraS, 5, 27.2 pūrṇe 'tra viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta //
Tantrāloka
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 4, 152.1 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale /
TĀ, 4, 154.1 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
TĀ, 4, 159.2 saṃharantī kalayate dvādaśaivāhamātmani //
TĀ, 8, 183.1 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 6.0 avadhūtā ca aniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāya unmiṣitā //
VNSūtraV zu VNSūtra, 11.1, 8.0 sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāya uditā //
Ānandakanda
ĀK, 1, 19, 144.2 tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ //
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
Gheraṇḍasaṃhitā
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
Rasārṇavakalpa
RAK, 1, 127.1 dviguṇe gagane jīrṇe aṣṭalohāni saṃharet /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 54.1 na ca tairgandhaiḥ saṃhriyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.1 vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.1 kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 24.2 saṃharasva jagatsarvaṃ mā vilambasva śobhane //
SkPur (Rkh), Revākhaṇḍa, 14, 25.2 rudraṃ rūpaṃ samāsthāya saṃharasva carācaram //
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 17, 1.3 brahmalokagataistatra saṃjahāra jagatprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /
Sātvatatantra
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
Yogaratnākara
YRā, Dh., 328.2 punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca //