Occurrences

Lalitavistara
Mahābhārata
Suśrutasaṃhitā
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
Mahābhārata
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 221, 15.2 yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ //
MBh, 5, 19, 13.3 yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan //
MBh, 5, 19, 25.2 saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan //
MBh, 6, 78, 4.2 madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ //
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 60, 24.2 vavau saṃharṣayan pārthaṃ dviṣataścāpi śoṣayan //
MBh, 7, 117, 58.2 saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 7, 170, 44.2 bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ //
MBh, 9, 32, 51.2 bhūyaḥ saṃharṣayāmāsū rājan duryodhanaṃ nṛpam //
MBh, 9, 55, 42.2 bhūyaḥ saṃharṣayāṃcakrur duryodhanam amarṣaṇam //
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
Suśrutasaṃhitā
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 213.1 tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 26.2 bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat //