Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Ānandakanda
Haribhaktivilāsa
Sātvatatantra

Mahābhārata
MBh, 1, 176, 36.2 nāmnā ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstān nṛpatīn sametān //
MBh, 1, 191, 2.2 nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ //
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 3, 54, 10.1 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata /
MBh, 3, 80, 18.2 nāma saṃkīrtayāmāsa tasmin brahmarṣisattame //
MBh, 3, 80, 27.2 tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā //
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 5, 71, 26.2 tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ //
MBh, 5, 109, 25.1 etā vistaraśastāta tava saṃkīrtitā diśaḥ /
MBh, 5, 175, 4.2 mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati //
MBh, 6, 10, 68.2 uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho //
MBh, 12, 277, 12.1 eṣa tāvat samāsena tava saṃkīrtito mayā /
MBh, 12, 330, 67.3 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te //
MBh, 13, 75, 16.1 nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai /
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 114, 2.3 śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha //
MBh, 14, 13, 11.2 śṛṇu saṃkīrtyamānāstā nikhilena yudhiṣṭhira //
MBh, 15, 20, 5.1 droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam /
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
Manusmṛti
ManuS, 3, 221.2 pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham //
Rāmāyaṇa
Rām, Ki, 59, 3.2 tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm //
Kātyāyanasmṛti
KātySmṛ, 1, 126.2 kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet //
Kūrmapurāṇa
KūPur, 2, 43, 6.2 nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ //
Liṅgapurāṇa
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
Matsyapurāṇa
MPur, 60, 19.3 saṃkīrtya harikeśāya tathorū varade namaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 94.1 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ /
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 28.2 saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā //
Bhāratamañjarī
BhāMañj, 12, 51.1 nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ /
Garuḍapurāṇa
GarPur, 1, 131, 16.2 nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.2 prayāti vilayaṃ sadyaḥ sakṛt saṃkīrtite 'cyute //
KAM, 1, 60.2 phalaṃ prāpnoty avikalaṃ kalau saṃkīrtya keśavam //
KAM, 1, 64.2 saṃkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti //
KAM, 1, 190.2 smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam //
Rasaratnasamuccaya
RRS, 6, 50.3 sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā //
Ānandakanda
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
Haribhaktivilāsa
HBhVil, 3, 267.2 dhyātvā tannāma saṃkīrtya nimajjet puṇyavāriṇi //
HBhVil, 5, 386.2 smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam //
Sātvatatantra
SātT, 7, 13.2 saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai //