Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaratnākara
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
Arthaśāstra
ArthaŚ, 4, 7, 3.1 tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt //
Buddhacarita
BCar, 3, 47.2 śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Mahābhārata
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 8, 35, 31.2 tava sainyaṃ saṃcukoca carma vahnigataṃ yathā //
Rāmāyaṇa
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Su, 1, 32.2 sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukoca ca //
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Śira'upaniṣad
ŚiraUpan, 1, 36.4 pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
Agnipurāṇa
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Cikitsitasthāna, 21, 23.1 tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam /
AHS, Utt., 17, 16.1 garbhe 'nilāt saṃkucitā śaṣkulī kucikarṇakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 102.1 tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ /
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 2, 68.1 tatkathādattavairāgyāṇīva kamalavanāni samakucan //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
Divyāvadāna
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Kāmasūtra
KāSū, 2, 6, 28.1 saṃkucitau svabastideśe nidadhyād iti kārkaṭakam //
Matsyapurāṇa
MPur, 131, 45.1 saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ /
Suśrutasaṃhitā
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.4 gṛdhrasīviśvācyoḥ saṃkucitajānukūrparasya /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Su, Utt., 7, 41.2 dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti //
Tantrākhyāyikā
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
Śatakatraya
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Bhāratamañjarī
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 1, 999.2 lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ //
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 313.2 śabdena tasthurālīya sarve saṃkucitā gajāḥ //
Garuḍapurāṇa
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
Kathāsaritsāgara
KSS, 3, 5, 23.2 naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Rasaratnākara
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
Ānandakanda
ĀK, 1, 23, 589.1 mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat /
Āryāsaptaśatī
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 631.1 saṃkucitāṅgīṃ dviguṇāṃśukāṃ manomātravisphuranmadanām /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 6.0 vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 5.0 prāpnoti saṃkucattattatprāṇagrāhakabhūmikāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //