Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.2 upāvṛtsindhusauvīrā ete saṃkīrṇayonayaḥ //
BaudhDhS, 2, 5, 9.3 āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
Ṛgvedakhilāni
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
Buddhacarita
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
Carakasaṃhitā
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 22, 43.2 doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Mahābhārata
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 74, 9.3 tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate /
MBh, 1, 79, 12.1 saṃkīrṇācāradharmeṣu pratilomacareṣu ca /
MBh, 1, 123, 8.2 droṇaḥ saṃkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam //
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 176, 18.1 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ /
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 3, 159, 30.1 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ /
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 198, 34.1 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān /
MBh, 3, 198, 34.2 adharmo vardhate cāpi saṃkīryante tathā prajāḥ //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 89, 27.2 aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā //
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 64, 35.2 sakuṇḍalaśirastrāṇair vasudhā samakīryata //
MBh, 7, 64, 41.2 bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata //
MBh, 7, 165, 3.2 sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat //
MBh, 8, 32, 39.1 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ /
MBh, 8, 36, 30.2 asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ //
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 9, 27, 13.2 kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho //
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 139, 20.1 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā /
MBh, 12, 145, 9.1 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam /
MBh, 12, 312, 23.1 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 12, 329, 16.4 tadāprabhṛtyāpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ //
MBh, 13, 20, 36.1 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī /
MBh, 13, 48, 41.2 na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati //
MBh, 13, 48, 49.1 yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca /
MBh, 13, 61, 17.1 ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ /
MBh, 13, 91, 44.1 saṃkīrṇayonir vipraśca saṃbandhī patitaśca yaḥ /
MBh, 13, 107, 12.1 viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ /
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 14, 8, 32.4 sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ //
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 90, 35.2 gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ //
Manusmṛti
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
Rāmāyaṇa
Rām, Bā, 23, 14.2 saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam //
Rām, Bā, 50, 25.1 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam /
Rām, Ay, 72, 17.1 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam /
Rām, Ār, 69, 23.2 nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Su, 7, 9.2 bahuniryūhasaṃkīrṇaṃ dadarśa pavanātmajaḥ //
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 116, 41.2 muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya //
Saundarānanda
SaundĀ, 1, 52.1 hastyaśvarathasaṃkīrṇam asaṃkīrṇam anākulam /
SaundĀ, 1, 52.1 hastyaśvarathasaṃkīrṇam asaṃkīrṇam anākulam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 71.2 apriyām apriyācārāṃ duṣṭasaṃkīrṇamehanām //
AHS, Śār., 3, 34.2 saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ //
AHS, Nidānasthāna, 1, 19.2 saṃkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ //
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Nidānasthāna, 16, 25.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 33, 1.4 doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 168.2 avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram //
BKŚS, 22, 46.1 ityādi bahu saṃkīrṇam asau saṃdiśya sādaram /
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
Daśakumāracarita
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
Kāmasūtra
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 15.1 atha saṃkīrṇāḥ //
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 21.2 saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ //
KāSū, 6, 6, 23.2 saṃkirecca tathā dharmakāmāvapi /
Kātyāyanasmṛti
KātySmṛ, 1, 136.2 anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati //
Kūrmapurāṇa
KūPur, 1, 29, 31.2 striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ //
KūPur, 1, 44, 6.2 maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam //
KūPur, 2, 36, 43.3 siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ //
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 41, 9.1 siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
Laṅkāvatārasūtra
LAS, 2, 59.2 ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me //
Liṅgapurāṇa
LiPur, 1, 71, 25.2 nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam //
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 76, 20.2 apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ //
LiPur, 1, 77, 10.2 apsarogaṇasaṃkīrṇairdevadānavadurlabhaiḥ //
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
Matsyapurāṇa
MPur, 28, 9.2 asatsaṃkīrṇavṛtteṣu vāso mama na rocate //
MPur, 33, 13.1 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca /
MPur, 53, 69.2 saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate //
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 113, 9.1 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam /
MPur, 122, 87.1 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ /
MPur, 141, 66.1 tebhyo'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
Nāṭyaśāstra
NāṭŚ, 1, 56.1 prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
Suśrutasaṃhitā
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Ka., 1, 20.1 apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat /
Viṣṇupurāṇa
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
Yājñavalkyasmṛti
YāSmṛ, 3, 310.1 yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Garuḍapurāṇa
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 146, 20.2 saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ //
GarPur, 1, 160, 9.2 cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ //
GarPur, 1, 167, 24.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
Hitopadeśa
Hitop, 3, 136.1 mahībhujo madāndhasya saṃkīrṇasyeva dantinaḥ /
Kathāsaritsāgara
KSS, 1, 2, 4.1 vyāghravānarasaṃkīrṇe nistoyaparuṣadrume /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 6.2 saṃkīrṇam iva mātrābhiś citrābhir abhimanyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 31.0 pragrahabhojanaṃ balād anicchaṃ saṃkīrṇācārair bhojyate //
Rasaratnasamuccaya
RRS, 6, 33.1 saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
Rasaratnākara
RRĀ, V.kh., 1, 45.1 saṃkīrṇaradanā pīnastanabhāreṇa cānatā /
Rasādhyāya
RAdhy, 1, 387.1 saṃkīrṇoccatarā culhī tathā kāryā navīnakā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
Rasārṇava
RArṇ, 18, 165.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 201.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 93.2 kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ //
Skandapurāṇa
SkPur, 22, 12.2 siddhacāraṇasaṃkīrṇamapsarogaṇasevitam /
Tantrasāra
TantraS, 8, 46.0 buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt //
Tantrāloka
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 16, 263.1 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
Ānandakanda
ĀK, 1, 2, 12.2 saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā //
Haribhaktivilāsa
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 3.0 gūḍhavaktrāṃ saṃkīrṇamukhīm //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 15.0 śuddhamekaikaṃ miśraṃ mithaḥ saṃkīrṇam //
RRSṬīkā zu RRS, 8, 96.2, 2.0 kāluṣyaṃ malasaṃkīrṇatvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 31.1 vimānakoṭisaṃkīrṇaḥ sa kiṃnaramahoragaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 40.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 29, 31.1 gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe /
SkPur (Rkh), Revākhaṇḍa, 34, 22.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 52, 4.1 sā purī janasaṃkīrṇā nānāratnopaśobhitā /