Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 140, 2.0 kayāśacāyivārtohāyīti saṃkrāmed anādṛtya pratihāram //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena vā kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 4, 11.0 praṇavena saṃkrāmati //
Kāṭhakasaṃhitā
KS, 9, 14, 27.0 parāṅ eva saṃkrāmati //
Pañcaviṃśabrāhmaṇa
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
Arthaśāstra
ArthaŚ, 1, 20, 23.2 nirgacched abhigacched vā mudrāsaṃkrāntabhūmikam //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
Aṣṭasāhasrikā
ASāh, 7, 10.24 te mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.25 teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.28 te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.29 teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.32 te tatrāpi tathaiva mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.33 teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
Carakasaṃhitā
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Lalitavistara
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
Mahābhārata
MBh, 3, 200, 24.2 jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ //
MBh, 4, 5, 2.4 tataḥ pratyak prayātāste saṃkrāmanto vanād vanam /
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 149, 3.2 aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā //
MBh, 12, 336, 42.1 barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam /
Rāmāyaṇa
Rām, Ār, 15, 13.1 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Bodhicaryāvatāra
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 6.2 dhruvaṃ drakṣyasi saṃkrāntā deśān rājanvataḥ prajāḥ //
BKŚS, 3, 3.2 kālindīhradasaṃkrāntāṃ lolām indukalām iva //
BKŚS, 7, 39.1 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ /
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 25, 88.1 madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ /
BKŚS, 25, 88.2 kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ //
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Kūrmapurāṇa
KūPur, 2, 16, 30.1 samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām /
Laṅkāvatārasūtra
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
Matsyapurāṇa
MPur, 116, 15.1 taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam /
MPur, 120, 21.1 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam /
MPur, 125, 53.2 saṃkramete dhruvamaho maṇḍale sarvatodiśam //
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
Suśrutasaṃhitā
Su, Nid., 5, 34.2 aupasargikarogāśca saṃkrāmanti narānnaram //
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
Bhāratamañjarī
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
Garuḍapurāṇa
GarPur, 1, 67, 22.2 vāme vā dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 115, 6.2 āsanācchayanādyānātpāpaṃ saṃkramate nṛṇām //
GarPur, 1, 115, 8.2 tataḥ saṃkramate pāpaṃ ghaṭāddhaṭa ivodakam //
Kathāsaritsāgara
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
Rasaratnākara
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
Rasārṇava
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
RArṇ, 11, 80.1 jarāvastho raso yaśca dehe lohena saṃkramet /
Tantrāloka
TĀ, 3, 62.2 nimittena ghanenāstu saṃkrāntadayitākṛtiḥ //
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 16, 259.1 yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
TĀ, 26, 21.2 gurusaṃvidabhinnaś cet saṃkrāmetsā tataḥ śiśau //
Ānandakanda
ĀK, 1, 4, 502.1 tābhiryukto rasendrastu dehe saṃkramate priye /
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 45.1 pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ /
ĀK, 1, 10, 55.1 tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
ĀK, 1, 20, 141.1 trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
Āryāsaptaśatī
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 80.1 saṃkrāmanti hi pāpāni tailabindur ivāmbhasi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 5.2 pāpaṃ saṃkramate yasmāt tasmāt tān parivarjayet //