Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 1, 2, 184.3 anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam //
MBh, 1, 24, 4.3 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā /
MBh, 1, 26, 11.2 mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ //
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 37, 13.1 taṃ pāpam atisaṃkruddhastakṣakaḥ pannagottamaḥ /
MBh, 1, 96, 28.2 śālvarājaṃ susaṃkruddho nyavartata paraṃtapaḥ /
MBh, 1, 128, 4.32 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran /
MBh, 1, 140, 2.4 udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan /
MBh, 1, 140, 4.1 āpatatyeṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ /
MBh, 1, 140, 16.1 saṃkruddho rākṣasastasyā bhaginyāḥ kurusattama /
MBh, 1, 141, 1.3 bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt //
MBh, 1, 141, 17.3 abhyadhāvata saṃkruddho bhīmasenam ariṃdamam //
MBh, 1, 142, 24.7 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ /
MBh, 1, 151, 3.2 ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ //
MBh, 1, 151, 12.1 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ /
MBh, 1, 151, 13.8 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 18.22 sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam /
MBh, 1, 165, 39.2 viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha /
MBh, 1, 166, 39.2 bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva //
MBh, 1, 181, 3.2 vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva //
MBh, 1, 181, 25.13 duḥśāsanastu saṃkruddhaḥ sahadevena pārthiva /
MBh, 1, 192, 3.2 trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe //
MBh, 1, 204, 25.2 tilottamārthe saṃkruddhāvanyonyam abhijaghnatuḥ //
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 215, 11.11 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ /
MBh, 1, 215, 11.47 sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ /
MBh, 1, 215, 11.132 pitāmaham upāgacchat saṃkruddho havyavāhanaḥ /
MBh, 1, 218, 11.1 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam /
MBh, 1, 218, 12.2 yodhayāmāsa saṃkruddho vañcanāṃ tām anusmaran //
MBh, 1, 218, 35.1 pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate /
MBh, 1, 218, 40.2 nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā //
MBh, 2, 1, 3.1 asmācca kṛṣṇāt saṃkruddhāt pāvakācca didhakṣataḥ /
MBh, 2, 36, 8.2 samprādṛśyanta saṃkruddhā vivarṇavadanāstathā //
MBh, 2, 37, 8.2 bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau //
MBh, 2, 38, 38.2 nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam //
MBh, 2, 39, 16.1 śiśupālastu saṃkruddhe bhīmasene narādhipa /
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 41, 11.1 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 9, 4.2 pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati //
MBh, 3, 13, 8.1 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ /
MBh, 3, 13, 93.1 tam abhidrutya saṃkruddho vegena mahatā balī /
MBh, 3, 18, 9.2 nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha //
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 106, 1.4 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ //
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 3, 124, 24.1 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat /
MBh, 3, 146, 15.2 mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ //
MBh, 3, 146, 46.1 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan /
MBh, 3, 157, 57.1 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām /
MBh, 3, 158, 21.1 sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ /
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 3, 271, 19.2 avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām //
MBh, 3, 271, 20.1 tāvādravantau saṃkruddhau vajravegapramāthinau /
MBh, 3, 271, 22.2 tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām //
MBh, 3, 273, 16.1 tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 3, 274, 3.1 tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ /
MBh, 4, 21, 53.2 balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām //
MBh, 4, 22, 21.1 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam /
MBh, 4, 32, 27.1 suśarmāpi susaṃkruddhastvaramāṇo yudhiṣṭhiram /
MBh, 4, 52, 5.1 tataḥ pārthaśca saṃkruddhaścitrānmārgān pradarśayan /
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 5, 9, 22.3 mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati //
MBh, 5, 9, 45.2 saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama //
MBh, 5, 62, 30.1 drupado matsyarājaśca saṃkruddhaśca dhanaṃjayaḥ /
MBh, 5, 127, 48.2 dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam //
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 149, 44.1 bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau /
MBh, 5, 159, 2.2 prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ //
MBh, 5, 168, 5.2 bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye //
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 5, 181, 34.3 rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat //
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 192, 27.2 abhiyāsyati saṃkruddho daśārṇādhipatir hi tam //
MBh, 5, 193, 41.1 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 43, 28.2 chādayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 43, 29.2 tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 43, 37.1 cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 43, 40.1 ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 43, 57.2 abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī //
MBh, 6, 43, 61.1 yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ /
MBh, 6, 43, 66.1 irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam /
MBh, 6, 43, 68.1 śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān /
MBh, 6, 43, 76.2 dārayetāṃ susaṃkruddhāvanyonyam aparājitau //
MBh, 6, 45, 7.1 abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 48, 13.1 eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm /
MBh, 6, 49, 6.2 pīḍayāmāsa saṃkruddho dhṛṣṭadyumnasya māriṣa //
MBh, 6, 50, 6.1 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha /
MBh, 6, 50, 42.1 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ /
MBh, 6, 50, 66.2 preṣayāmāsa saṃkruddho darśayan pāṇilāghavam //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 6, 50, 71.1 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam /
MBh, 6, 51, 9.1 dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ /
MBh, 6, 51, 10.1 abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha /
MBh, 6, 51, 17.2 abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam //
MBh, 6, 54, 15.1 bhīmasenastu saṃkruddho duryodhanam amarṣaṇam /
MBh, 6, 55, 27.2 bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ //
MBh, 6, 55, 61.1 punaścāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 55, 71.2 preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati //
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 58, 8.2 pīḍayāmāsa saṃkruddho madrādhipatim āyasaiḥ //
MBh, 6, 58, 13.1 abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite /
MBh, 6, 58, 18.1 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 58, 23.1 duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe /
MBh, 6, 58, 31.1 duryodhanastu saṃkruddho māgadhaṃ samacodayat /
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 60, 15.1 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat /
MBh, 6, 60, 18.2 tenājaghāna saṃkruddho bhīmasenaṃ stanāntare //
MBh, 6, 60, 36.2 abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam //
MBh, 6, 60, 48.2 saṃkruddho rākṣaso ghorastatraivāntaradhīyata //
MBh, 6, 65, 2.1 abhyadhāvaṃśca saṃkruddhāḥ parasparajigīṣavaḥ /
MBh, 6, 65, 25.1 tatrābhimanyuḥ saṃkruddho draupadeyāśca māriṣa /
MBh, 6, 65, 26.1 bhīṣmadroṇau ca saṃkruddhāvāpatantau mahābalau /
MBh, 6, 68, 20.2 avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ //
MBh, 6, 69, 8.2 gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ /
MBh, 6, 69, 17.1 bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 69, 21.2 bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm //
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 70, 8.2 abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 6, 73, 8.1 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ /
MBh, 6, 73, 61.2 abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam //
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 75, 2.2 bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 78, 52.2 preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe //
MBh, 6, 78, 57.1 bhīmaseno 'pi saṃkruddhastava sainyam upādravat /
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 79, 13.1 irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau /
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 82, 13.1 yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā /
MBh, 6, 82, 37.1 arjunaścāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha /
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 85, 18.2 bhīmasenaśca saṃkruddhaste 'bhyadhāvanta kauravān //
MBh, 6, 85, 20.2 abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam //
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 44.2 abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam //
MBh, 6, 86, 50.1 irāvān api saṃkruddhastvaramāṇaḥ parākramī /
MBh, 6, 86, 61.1 irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 87, 13.2 abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ //
MBh, 6, 87, 19.2 saṃkruddho bharataśreṣṭha putro duryodhanastava //
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 88, 33.2 bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha /
MBh, 6, 89, 9.1 pitāmahaśca saṃkruddhaḥ pāñcālān hantum udyataḥ /
MBh, 6, 90, 1.3 abhyadhāvata saṃkruddho bhīmasenam ariṃdamam //
MBh, 6, 90, 8.1 samprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān /
MBh, 6, 90, 19.2 drauṇāyaniśca saṃkruddhau bhīmasenam abhidrutau //
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 90, 37.1 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān /
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 35.1 bhīmasenastu saṃkruddhaḥ pādarakṣān paraḥśatān /
MBh, 6, 91, 35.2 nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ //
MBh, 6, 91, 39.3 cedipaścitraketuśca saṃkruddhāḥ sarva eva te //
MBh, 6, 91, 51.1 teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 6, 91, 53.2 pādātāṃśca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 91, 55.2 ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat //
MBh, 6, 96, 45.1 tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām /
MBh, 6, 97, 12.1 alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ /
MBh, 6, 97, 25.1 saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ /
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 97, 41.2 dvidhā cicheda saṃkruddho drauṇiḥ paramakopanaḥ //
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 104, 40.2 anicchann api saṃkruddhaḥ prahasann idam abravīt //
MBh, 6, 106, 10.1 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam /
MBh, 6, 106, 12.2 vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi //
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 6, 107, 2.1 mādhavastu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 3.2 ardayāmāsa rājendra saṃkruddhaḥ śinipuṃgavam //
MBh, 6, 107, 4.2 rākṣasāya susaṃkruddho mādhavaḥ paravīrahā //
MBh, 6, 108, 27.2 vaijayantyaśca nāgānāṃ saṃkruddhena kirīṭinā //
MBh, 6, 110, 37.2 abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau //
MBh, 6, 112, 3.2 preṣayāmāsa saṃkruddho duryodhanarathaṃ prati //
MBh, 6, 112, 22.2 tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 6, 114, 26.1 sa chinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan /
MBh, 6, 114, 26.2 śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm /
MBh, 6, 114, 26.3 tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 28.2 saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām //
MBh, 6, 114, 29.1 sā papāta paricchinnā saṃkruddhena kirīṭinā /
MBh, 6, 114, 44.2 sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat //
MBh, 6, 114, 58.1 bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ /
MBh, 7, 3, 13.1 adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam /
MBh, 7, 7, 5.2 cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ //
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 15, 30.2 vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam //
MBh, 7, 17, 24.1 tato jaghāna saṃkruddho vāsavistāṃ mahācamūm /
MBh, 7, 17, 25.2 savyasācini saṃkruddhe traigartān bhayam āviśat //
MBh, 7, 20, 49.1 tāṃstathā bhṛśasaṃkruddhān pāñcālānmatsyakekayān /
MBh, 7, 24, 25.1 sutasomastu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ /
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 29, 20.2 saṃkruddhānyabhyadhāvanta vividhāni vayāṃsi ca //
MBh, 7, 34, 24.3 pataṃga iva saṃkruddho jvalitaṃ jātavedasam //
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 36, 25.3 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran //
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 37, 10.1 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 39, 22.2 abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava //
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 45, 7.1 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam /
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 51, 41.2 pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ //
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 68, 27.2 ayutāyuśca saṃkruddho dīrghāyuścaiva bhārata //
MBh, 7, 68, 56.2 prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ /
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 71, 4.2 ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau //
MBh, 7, 71, 18.1 alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ /
MBh, 7, 72, 4.2 kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam //
MBh, 7, 74, 22.2 pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ //
MBh, 7, 74, 23.1 tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ /
MBh, 7, 74, 30.2 abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān //
MBh, 7, 78, 46.2 abhyadravanta saṃkruddhāstad adbhutam ivābhavat //
MBh, 7, 79, 23.2 atyartham iva saṃkruddhaḥ pratividdhe janārdane //
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 82, 3.1 kṣemadhūrtistu saṃkruddhaḥ kekayasya mahātmanaḥ /
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 83, 13.2 yodhayāmāsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā //
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 84, 9.2 abhyadravanta saṃkruddhā bhīmasenādayo nṛpa //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 88, 56.2 nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ //
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 92, 30.1 tataḥ paramasaṃkruddhau jvalantāviva pāvakau /
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 95, 15.3 yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ //
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 98, 24.2 abhyadravata saṃkruddho javam āsthāya madhyamam //
MBh, 7, 99, 23.2 sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 101, 7.2 preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca //
MBh, 7, 101, 22.2 śaiśupāliḥ susaṃkruddho yantāram idam abravīt //
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 105, 27.1 yudhāmanyustu saṃkruddhaḥ śarāṃstriṃśatam āyasān /
MBh, 7, 106, 51.1 tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 7, 107, 8.2 śarabhāviva saṃkruddhau yuyudhāte parasparam //
MBh, 7, 108, 38.1 bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 7, 110, 15.2 ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ //
MBh, 7, 115, 2.1 dhanaṃjayastu saṃkruddhaḥ praviṣṭo māmakaṃ balam /
MBh, 7, 115, 7.2 ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ //
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 121, 20.2 śiraśchetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi //
MBh, 7, 122, 48.2 abhyadravat susaṃkruddho raṇe śaineyam acyutam //
MBh, 7, 122, 58.1 taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata /
MBh, 7, 128, 5.2 viṣāṇair dārayāmāsuḥ saṃkruddhāśca madotkaṭāḥ //
MBh, 7, 130, 14.2 abhyavartata saṃkruddhaḥ śibī rājan pratāpavān //
MBh, 7, 130, 34.2 muṣṭināhatya saṃkruddho mamarda caraṇena ca //
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 9.2 sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt //
MBh, 7, 131, 17.1 śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 131, 25.2 bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat //
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 131, 125.1 punar apyatisaṃkruddhaḥ savṛkodarapārṣatān /
MBh, 7, 131, 130.1 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam /
MBh, 7, 132, 13.1 prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi /
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 137, 23.1 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ /
MBh, 7, 140, 14.2 madrarājaḥ susaṃkruddho vārayāmāsa bhārata //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 140, 25.1 kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa /
MBh, 7, 140, 38.2 kavacaṃ cāsya saṃkruddhaḥ śaraistīkṣṇair adārayat //
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 141, 47.1 duryodhanastu saṃkruddho bhīmasenasya māriṣa /
MBh, 7, 143, 9.1 śatānīko 'tha saṃkruddhaścitrasenasya māriṣa /
MBh, 7, 143, 15.1 vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam /
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 148, 61.1 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam /
MBh, 7, 150, 40.2 viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ //
MBh, 7, 150, 41.1 sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 11.1 alāyudhastu saṃkruddho ghaṭotkacam ariṃdamam /
MBh, 7, 158, 18.2 amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi //
MBh, 7, 159, 10.2 abhyadravat susaṃkruddha icchan droṇasya jīvitam //
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 123.2 vyaśātayacca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ //
MBh, 7, 168, 21.2 saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ //
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 8, 10, 28.2 preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 46.1 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat /
MBh, 8, 18, 13.2 gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa //
MBh, 8, 18, 20.2 ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ //
MBh, 8, 18, 44.2 droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ //
MBh, 8, 18, 63.1 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ /
MBh, 8, 18, 64.2 tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata //
MBh, 8, 18, 68.1 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ /
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 19.2 pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 19, 20.3 suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat //
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 8, 20, 14.2 siṃhāv iva susaṃkruddhau parasparajigīṣayā //
MBh, 8, 21, 29.2 śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata //
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 8, 27, 61.2 yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 40, 2.2 karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ //
MBh, 8, 40, 10.2 vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 64.2 abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram //
MBh, 8, 40, 69.1 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān /
MBh, 8, 42, 7.2 tāḍayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 42, 8.3 tāḍayāmāsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ //
MBh, 8, 42, 12.2 preṣayāmāsa saṃkruddho mṛtyudaṇḍam ivāparam //
MBh, 8, 42, 19.1 abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye /
MBh, 8, 42, 29.1 tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 42, 49.2 taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat //
MBh, 8, 43, 13.2 saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe //
MBh, 8, 44, 8.2 abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ //
MBh, 8, 44, 21.2 śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ //
MBh, 8, 44, 27.2 duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata //
MBh, 8, 49, 1.3 asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham //
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 57.2 draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam //
MBh, 8, 62, 15.1 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 9, 2, 24.2 samare pāṇḍaveyānāṃ saṃkruddho hyabhidhāvatām /
MBh, 9, 6, 3.2 yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān /
MBh, 9, 7, 33.2 abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ //
MBh, 9, 10, 11.1 madrarājastu saṃkruddho gṛhītvā dhanur uttamam /
MBh, 9, 10, 31.2 kṛtavarmā kṛpaścaiva saṃkruddhāvabhyadhāvatām //
MBh, 9, 10, 41.1 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān /
MBh, 9, 10, 48.2 āhvayāmāsa kaunteyaḥ saṃkruddham alakādhipam //
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 11, 58.2 saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha //
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 19, 1.3 abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam //
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 24, 33.1 yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 9, 26, 32.2 duryodhanaṃ śaraistīkṣṇaiḥ saṃkruddhaḥ samavākirat //
MBh, 9, 27, 16.2 sarvasainyāni saṃkruddho vārayāmāsa bhārata //
MBh, 9, 27, 37.2 preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ //
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 28, 29.2 abhyadhāvanta saṃkruddhāstava rājan balaṃ prati //
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 9, 31, 38.2 prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam /
MBh, 9, 32, 1.3 yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 44, 24.2 jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa //
MBh, 9, 56, 46.2 tāḍayāmāsa saṃkruddho vakṣodeśe mahābalaḥ //
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 3, 30.2 ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā //
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 12, 4, 16.1 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāvubhau /
MBh, 12, 30, 23.1 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me /
MBh, 12, 84, 30.1 saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati /
MBh, 12, 151, 18.2 samīrayeta saṃkruddho yathā jānāmyahaṃ tathā //
MBh, 12, 202, 17.2 saṃkruddhāśca varāhaṃ taṃ vyakarṣanta samantataḥ //
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 144, 31.1 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ /
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 59, 27.1 tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 14, 60, 19.2 paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave //
MBh, 14, 74, 9.2 preṣayāmāsa saṃkruddhastataḥ śvetahayaṃ prati //
MBh, 14, 74, 13.1 vajradattastu saṃkruddho mumocāśu dhanaṃjaye /
MBh, 14, 74, 16.2 preṣayāmāsa saṃkruddho bhagadattātmajaṃ prati //
MBh, 14, 74, 19.2 preṣayāmāsa saṃkruddho jvalitān iva pāvakān //
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 16, 4, 19.1 tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt /
Rāmāyaṇa
Rām, Bā, 25, 7.2 tāṭakā ca susaṃkruddhā tena śabdena mohitā //
Rām, Bā, 39, 25.2 abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan //
Rām, Bā, 54, 6.1 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam /
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 3, 21.1 anupasthīyamāno māṃ saṃkruddho vyājahāra ha /
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 22, 20.2 mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham //
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 27, 20.2 cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam //
Rām, Ār, 31, 1.2 amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt //
Rām, Ār, 32, 1.2 amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ //
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 37, 10.1 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
Rām, Ār, 61, 3.1 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ /
Rām, Ki, 11, 37.1 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm /
Rām, Ki, 16, 20.1 tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ /
Rām, Ki, 47, 17.2 abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam //
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Ki, 65, 24.2 prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ //
Rām, Su, 19, 19.2 tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ //
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Su, 44, 32.1 bhāsakarṇaśca saṃkruddhaḥ śūlam ādāya vīryavān /
Rām, Su, 46, 54.2 rākṣasāstatra saṃkruddhāḥ parasparam athābruvan //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 42, 4.1 rākṣasāścāpi saṃkruddhā vānarānniśitaiḥ śaraiḥ /
Rām, Yu, 42, 20.2 kecid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 24.1 rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ /
Rām, Yu, 44, 25.1 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham /
Rām, Yu, 46, 11.1 vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ /
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 47, 47.2 trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ //
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 49, 29.2 vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati //
Rām, Yu, 52, 14.1 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 54, 8.1 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ /
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 55, 7.3 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 27.2 bhakṣayāmāsa saṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 29.1 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ /
Rām, Yu, 55, 29.2 babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ //
Rām, Yu, 55, 89.1 kumbhakarṇastu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ /
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 58, 8.2 tān pracicheda saṃkruddhastriśirā niśitaiḥ śaraiḥ //
Rām, Yu, 58, 10.2 jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ //
Rām, Yu, 58, 11.1 devāntakaśca saṃkruddhaḥ parigheṇa tadāṅgadam /
Rām, Yu, 58, 29.2 hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 59, 89.1 tato 'tikāyaḥ saṃkruddhastvastram aiṣīkam utsṛjat /
Rām, Yu, 59, 90.2 yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam //
Rām, Yu, 59, 92.2 abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam //
Rām, Yu, 62, 28.2 bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ //
Rām, Yu, 62, 37.2 preṣayāmāsa saṃkruddho rākṣasair bahubhiḥ saha //
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 67, 1.2 ādideśātha saṃkruddho raṇāyendrajitaṃ sutam //
Rām, Yu, 67, 18.1 āpapātātha saṃkruddho daśagrīveṇa coditaḥ /
Rām, Yu, 67, 36.1 lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Yu, 68, 22.2 abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati //
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 73, 23.2 teṣām api ca saṃkruddhaścakāra kadanaṃ mahat //
Rām, Yu, 77, 21.1 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt /
Rām, Yu, 78, 13.1 sa pitṛvyasya saṃkruddha indrajiccharam ādade /
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 22.1 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 80, 34.2 saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī //
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 80, 38.2 abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva //
Rām, Yu, 84, 24.1 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe /
Rām, Yu, 85, 14.2 gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ //
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 88, 12.2 rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ //
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 97, 15.1 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam /
Rām, Utt, 8, 8.2 śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca //
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 15, 8.2 abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ //
Rām, Utt, 16, 13.1 saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ /
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 22, 10.2 yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata //
Rām, Utt, 25, 22.1 vibhīṣaṇastu saṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Utt, 26, 40.1 evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ /
Rām, Utt, 27, 26.2 vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ //
Rām, Utt, 27, 32.2 vidhvaṃsayati saṃkruddho vāyur jaladharān iva //
Rām, Utt, 29, 22.2 tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Kūrmapurāṇa
KūPur, 1, 14, 58.2 gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ //
KūPur, 1, 23, 15.1 anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 100, 14.1 gaṇeśvarāś ca saṃkruddhā yūpānutpāṭya cikṣipuḥ /
LiPur, 2, 1, 34.1 tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat /
Matsyapurāṇa
MPur, 43, 41.2 yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ //
MPur, 131, 49.2 vidhvaṃsayanti saṃkruddhāstapodhanavanāni ca //
MPur, 136, 52.2 abhyadhāvatsusaṃkruddho mahādevarathaṃ prati //
MPur, 150, 62.2 tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā //
MPur, 150, 71.2 cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ //
MPur, 150, 76.2 dhanādhipasya saṃkruddho vākyenātīva kopitaḥ //
MPur, 150, 190.2 jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ //
MPur, 150, 191.2 saṃkruddhāvaśvinau devau citrāstrakavacojjvalau //
MPur, 170, 9.2 dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau //
MPur, 173, 14.1 virocanastu saṃkruddho gadāpāṇiravasthitaḥ /
Viṣṇupurāṇa
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 13.2 anvadhāvata saṃkruddhastiṣṭha tiṣṭheti cābravīt //
Bhāratamañjarī
BhāMañj, 6, 303.2 tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ //
BhāMañj, 6, 305.1 viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
Garuḍapurāṇa
GarPur, 1, 153, 10.2 vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
Skandapurāṇa
SkPur, 7, 20.2 bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
SkPur, 18, 37.1 tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ /
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //