Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 21.1 saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ /
Jaiminīyabrāhmaṇa
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
Ṛgveda
ṚV, 4, 18, 6.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ /
Mahābhārata
MBh, 7, 9, 63.2 iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare //
MBh, 7, 144, 13.1 tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ /
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
Manusmṛti
ManuS, 4, 176.2 dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca //