Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Ki, 58, 18.1 sa yātastejasā vyoma saṃkṣipann iva vegataḥ /
Rām, Su, 1, 151.1 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ /
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 175.2 saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ //
Rām, Su, 1, 187.1 tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham /
Rām, Su, 11, 64.1 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca /
Rām, Su, 56, 41.1 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Utt, 22, 4.2 yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram //
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /