Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 65, 36.4 saṃkṣipecca mahānadriṃ //
MBh, 1, 96, 53.64 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 117, 7.2 prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata //
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 3, 13, 34.1 yugānte sarvabhūtāni saṃkṣipya madhusūdana /
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 188, 68.2 prajāsyati mahārāja tadā saṃkṣepsyate yugam //
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 59, 90.2 saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate //
MBh, 12, 59, 92.2 saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 13, 14, 51.2 śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 109, 17.1 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet /
MBh, 14, 21, 3.2 tataścāhavanīyastu tasmin saṃkṣipyate haviḥ //
MBh, 14, 34, 1.3 bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //