Occurrences

Vārāhaśrautasūtra
Āpastambaśrautasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 4, 3, 38.1 kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
Buddhacarita
BCar, 12, 15.2 saṃkṣiptaṃ kathayāṃcakre svasya śāstrasya niścayam //
BCar, 12, 62.1 ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
Carakasaṃhitā
Ca, Śār., 3, 21.1 indriyāṇi ca saṃkṣipya manaḥ saṃkṣipya cañcalam /
Ca, Śār., 3, 21.1 indriyāṇi ca saṃkṣipya manaḥ saṃkṣipya cañcalam /
Ca, Indr., 7, 15.2 tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ //
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Mahābhārata
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 65, 36.4 saṃkṣipecca mahānadriṃ //
MBh, 1, 96, 53.64 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 117, 7.2 prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata //
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 3, 13, 34.1 yugānte sarvabhūtāni saṃkṣipya madhusūdana /
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 188, 68.2 prajāsyati mahārāja tadā saṃkṣepsyate yugam //
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 59, 90.2 saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate //
MBh, 12, 59, 92.2 saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 13, 14, 51.2 śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 109, 17.1 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet /
MBh, 14, 21, 3.2 tataścāhavanīyastu tasmin saṃkṣipyate haviḥ //
MBh, 14, 34, 1.3 bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
Manusmṛti
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
Rāmāyaṇa
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Ki, 58, 18.1 sa yātastejasā vyoma saṃkṣipann iva vegataḥ /
Rām, Su, 1, 151.1 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ /
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 175.2 saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ //
Rām, Su, 1, 187.1 tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham /
Rām, Su, 11, 64.1 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca /
Rām, Su, 56, 41.1 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Utt, 22, 4.2 yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram //
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /
Saundarānanda
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
Amarakośa
AKośa, 1, 2.1 samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 26.2 tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat //
AHS, Śār., 5, 7.1 jihme vistṛtasaṃkṣipte saṃkṣiptavinatabhruṇī /
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
AHS, Cikitsitasthāna, 10, 82.1 paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 153.2 saṃkṣiptavastu ramye 'rthe na kadācid virajyate //
BKŚS, 14, 93.1 saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam /
BKŚS, 15, 34.2 anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm //
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 17, 100.1 kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate /
BKŚS, 18, 354.2 saṃkṣiptā ca nirastā ca yāpitā yāminī mayā //
BKŚS, 18, 450.2 bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ //
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 19, 17.1 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ /
BKŚS, 28, 82.1 tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam /
Daśakumāracarita
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 8, 32.0 iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā //
Harivaṃśa
HV, 1, 32.2 skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ //
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
Kumārasaṃbhava
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kāmasūtra
KāSū, 1, 1, 9.1 tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
Kāvyālaṃkāra
KāvyAl, 2, 79.2 sā samāsoktiruddiṣṭā saṃkṣiptārthatayā yathā //
Kūrmapurāṇa
KūPur, 1, 15, 46.2 pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca //
Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 26, 41.2 saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam //
LiPur, 1, 27, 54.1 evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam /
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 52, 44.2 varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt //
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 173.1 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 194.1 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 88, 80.1 sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam /
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 22, 78.2 aṅgaiḥ sampūjya saṃkṣipya hṛdyudvāsya namasya ca //
Matsyapurāṇa
MPur, 53, 59.1 iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā /
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
Meghadūta
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
Suśrutasaṃhitā
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Ka., 4, 16.2 saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak //
Sāṃkhyakārikā
SāṃKār, 1, 71.2 saṃkṣiptam āryamatinā samyag vijñāya siddhāntam //
Garuḍapurāṇa
GarPur, 1, 96, 41.1 ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet /
Kathāsaritsāgara
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Rasaprakāśasudhākara
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
Rasaratnasamuccaya
RRS, 16, 130.1 tolamānena saṃkṣipya pañcāṅguladale kṣipet /
Rasaratnākara
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
Rasendracintāmaṇi
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
Rasādhyāya
RAdhy, 1, 149.1 aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /
Rasārṇava
RArṇ, 15, 158.2 dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //
Tantrāloka
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
Ānandakanda
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
Śyainikaśāstra
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Haribhaktivilāsa
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi //
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.2 aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.1 etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 45.1 tena devagaṇāḥ sarve saṃkṣiptā māyayā purā /
SkPur (Rkh), Revākhaṇḍa, 14, 15.1 tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam /
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /