Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasikapriyā
Rasādhyāya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
Atharvaveda (Paippalāda)
AVP, 5, 9, 8.2 durṇāmnīḥ sarvāḥ saṃgatya māmuṣyoc chiṣṭa kiṃcana //
AVP, 5, 11, 7.2 devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 6, 44, 2.1 śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 9, 4, 15.2 devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan //
AVŚ, 11, 6, 21.2 bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 8.2 punar dadatāghnatā jānatā saṃgamemahi //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 6.1 putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām //
Gopathabrāhmaṇa
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 2, 4, 6, 13.0 yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 24.1 tatrācāryo japati hiṃ bhūr bhuvaḥ svar āgantrā samaganmahi pra su martyaṃ yuyotana /
Jaiminīyabrāhmaṇa
JB, 1, 49, 20.0 te atra māse śarīraṃ cāsuś ca saṃgacchāte //
JB, 1, 163, 21.0 so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti //
JB, 1, 164, 3.0 tato vai sa pratisattribhiḥ samagacchata //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 5.0 sarvā ha vai devatāḥ prāyaṇīye saṃgacchante //
KauṣB, 7, 11, 7.0 yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat //
KauṣB, 7, 11, 9.0 saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 10, 9, 15.0 agnau manotāḥ saṃgacchante //
Kāṭhakasaṃhitā
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 6, 12, 25.0 tatra bhagena saṃgacchatā iti //
MS, 2, 1, 9, 12.0 te saṃgacchete //
MS, 2, 2, 6, 8.1 saṃgacchadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām /
MS, 2, 7, 10, 8.2 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //
MS, 2, 7, 13, 6.1 yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
Mānavagṛhyasūtra
MānGS, 1, 22, 2.1 āgantrā samaganmahi prathamam artiṃ yuyotu naḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 1.9 tasmād apy āmitrau saṃgatya /
Taittirīyasaṃhitā
TS, 5, 1, 2, 45.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 52.1 yena saṃgacchate vājam evāsya vṛṅkte //
Taittirīyāraṇyaka
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
Vasiṣṭhadharmasūtra
VasDhS, 21, 12.1 brāhmaṇakṣatriyaviśāṃ striyaḥ śūdreṇa saṃgatāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 13.2 saṃjagmāno divā pṛthivyā śukraḥ śukraśociṣā /
VSM, 7, 18.2 saṃjagmāno divā pṛthivyā manthī manthiśociṣā /
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 12, 80.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
VSM, 12, 94.2 sarvāḥ saṃgatya vīrudho 'syai saṃdatta vīryam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Ṛgveda
ṚV, 1, 6, 7.1 indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā /
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 74, 2.1 yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu /
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 91, 4.2 kuvit patidviṣo yatīr indreṇa saṃgamāmahai //
ṚV, 9, 64, 30.1 ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ /
ṚV, 10, 82, 6.1 tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve /
ṚV, 10, 97, 21.2 sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam //
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Buddhacarita
BCar, 5, 50.1 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
BCar, 9, 35.1 yathādhvagānamiha saṃgatānāṃ kāle viyogo niyataḥ prajānām /
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Lalitavistara
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 70.8 mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ /
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 68, 70.3 saṃgatā rājaśārdūla pūrvakarmāvasādinī //
MBh, 1, 69, 25.2 mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 70, 5.1 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ /
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 74, 12.8 avamānam avāpnoti śanair nīceṣu saṃgataḥ /
MBh, 1, 83, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 1, 105, 22.1 ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ /
MBh, 1, 109, 7.2 bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ /
MBh, 1, 114, 3.1 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai /
MBh, 1, 116, 12.1 sa tayā saha saṃgamya bhāryayā kurunandana /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 122, 27.2 tenāhaṃ saha saṃgamya ratavān suciraṃ bata /
MBh, 1, 154, 21.4 yajñasenena saṃgamya karṇaduryodhanādayaḥ /
MBh, 1, 157, 16.42 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim /
MBh, 1, 164, 11.3 tathā vasiṣṭhena saha saudāsaḥ saṃgatastadā /
MBh, 1, 173, 20.2 tena saṃgamya te bhāryā tanayaṃ janayiṣyati /
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 1, 175, 18.2 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam //
MBh, 1, 180, 2.1 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān /
MBh, 1, 181, 8.8 duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ /
MBh, 1, 188, 14.5 saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ //
MBh, 1, 201, 3.3 tāvekaniścayau daityāvekakāryārthasaṃgatau /
MBh, 1, 213, 12.62 āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ /
MBh, 1, 213, 20.22 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ /
MBh, 1, 213, 21.11 sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ /
MBh, 2, 45, 41.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 51, 5.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 66, 5.2 mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ //
MBh, 2, 72, 19.1 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ /
MBh, 3, 4, 5.1 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ /
MBh, 3, 19, 21.2 striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ //
MBh, 3, 27, 8.2 sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā //
MBh, 3, 45, 8.2 sa tena saha saṃgamya reme pārtho nirāmayaḥ //
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 75, 14.2 nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā //
MBh, 3, 75, 25.1 sa caturthe tato varṣe saṃgamya saha bhāryayā /
MBh, 3, 83, 70.2 yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 178, 46.1 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ /
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 3, 221, 8.2 gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ //
MBh, 3, 238, 41.2 taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham //
MBh, 3, 243, 23.1 saṃgamya sūtaputreṇa karṇenāhavaśobhinā /
MBh, 3, 275, 26.3 apāpā maithilī rājan saṃgaccha saha bhāryayā //
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 291, 16.1 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi /
MBh, 3, 291, 22.2 paramaṃ bhagavan deva saṃgamiṣye tvayā saha /
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 29, 11.1 kauravaiḥ saha saṃgamya trigartaiśca viśāṃ pate /
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 54, 11.2 yudhyamānau mahātmānau yūthapāviva saṃgatau //
MBh, 4, 56, 4.3 iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ //
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 63, 42.2 ko 'nyo bṛhannaḍāyāstān pratiyudhyeta saṃgatān //
MBh, 5, 2, 7.1 eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu /
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 20, 16.1 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ /
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 35, 9.3 sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau //
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 39, 14.1 tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ /
MBh, 5, 49, 20.1 yaśca tān saṃgatān sarvān pāṇḍavān vāraṇāvate /
MBh, 5, 54, 4.2 vyagarhayaṃśca saṃgamya bhavantaṃ kurubhiḥ saha //
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 135, 25.1 tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ /
MBh, 5, 136, 17.2 saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva //
MBh, 5, 139, 50.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṃgatāḥ /
MBh, 5, 166, 25.2 vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ //
MBh, 6, 41, 88.3 yudhiṣṭhirapurogaiśca pāṇḍavaiḥ saha saṃgataḥ //
MBh, 6, 44, 39.2 vyanindan bhṛśam ātmānaṃ tava putrāṃśca saṃgatān //
MBh, 6, 47, 30.2 punar yuddhāya saṃjagmustāpayānāḥ parasparam //
MBh, 6, 49, 39.2 virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau /
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 60, 35.1 yathāprāgryān yathājyeṣṭhān yathāśūrāṃśca saṃgatān /
MBh, 6, 71, 22.1 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 6, 73, 36.2 sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam //
MBh, 6, 74, 18.1 athābhimanyuṃ samare bhīmasenena saṃgatam /
MBh, 6, 79, 42.1 madreśvarastu samare yamābhyāṃ saha saṃgataḥ /
MBh, 6, 79, 43.1 sahadevastu samare mātulaṃ vīkṣya saṃgatam /
MBh, 6, 93, 11.2 sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān //
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 111, 39.2 rathagoṣaśca saṃjagmuḥ senayor ubhayor api //
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 38.2 mahatyā senayā guptaṃ pīḍayāmāsa saṃgataḥ //
MBh, 6, 116, 49.1 mamāvasānācchāntir astu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ /
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 7, 6, 11.1 hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 45, 13.1 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā /
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 85, 101.1 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ /
MBh, 7, 89, 19.1 grastān hi kauravānmanye mṛtyunā tāta saṃgatān /
MBh, 7, 98, 55.1 avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ /
MBh, 7, 110, 7.1 aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṃgatāḥ /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 134, 63.1 yāvannaḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ /
MBh, 7, 145, 53.1 eṣa pāñcālarājasya putro droṇena saṃgataḥ /
MBh, 7, 158, 37.2 haiḍimbaḥ prāptavānmṛtyuṃ sūtaputreṇa saṃgataḥ //
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 164, 20.2 hasamānau nṛśārdūlāvabhītau samagacchatām //
MBh, 7, 165, 6.1 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ /
MBh, 8, 27, 76.1 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam /
MBh, 8, 39, 10.2 sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ /
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 9, 4, 37.2 api taiḥ saṃgataṃ mārgaṃ vayam apyāruhemahi //
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 15, 36.1 bhīmastu tava putreṇa raṇaśauṇḍena saṃgataḥ /
MBh, 9, 29, 24.2 duryodhanavacaścaiva śuśruvuḥ saṃgatā mithaḥ //
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 9, 31, 31.3 eka ekena saṃgamya saṃyuge gadayā balī //
MBh, 9, 32, 29.1 aham etena saṃgamya saṃyuge yoddhum utsahe /
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 60, 16.3 ityabruvan bhīmasenaṃ vātikāstatra saṃgatāḥ //
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 8, 140.1 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān /
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 83, 25.1 āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ /
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 136, 74.1 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat /
MBh, 12, 144, 12.1 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ /
MBh, 12, 162, 41.2 gautamaścāpi samprāptastāvanyonyena saṃgatau //
MBh, 12, 246, 15.1 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam /
MBh, 12, 279, 22.2 anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva //
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 330, 62.2 prītimān abhavat tatra rudreṇa saha saṃgataḥ //
MBh, 13, 132, 33.2 bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ //
MBh, 14, 57, 11.2 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ /
MBh, 18, 4, 16.1 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ /
Manusmṛti
ManuS, 8, 378.2 śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ //
Rāmāyaṇa
Rām, Bā, 1, 47.2 pampātīre hanumatā saṃgato vānareṇa ha //
Rām, Bā, 35, 21.1 yasmān nivāritā caiva saṃgatā putrakāmyayā /
Rām, Bā, 47, 22.1 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ /
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Bā, 73, 19.3 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ //
Rām, Ay, 13, 2.2 rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ //
Rām, Ay, 24, 14.2 iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā //
Rām, Ay, 43, 13.2 mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 109, 4.2 prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ //
Rām, Ār, 18, 7.1 kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ /
Rām, Ār, 29, 29.1 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Ār, 34, 6.2 saṃgatāḥ param āyattā rāmeṇa saha saṃyuge //
Rām, Ki, 2, 12.2 saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 38, 35.1 apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam /
Rām, Ki, 46, 6.2 kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ //
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Su, 7, 39.2 imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 22, 6.1 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ /
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Su, 37, 48.2 vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Su, 49, 8.2 ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ //
Rām, Su, 51, 10.1 sa bhūyaḥ saṃgataiḥ krūrai rākṣasair harisattamaḥ /
Rām, Su, 66, 26.2 vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān //
Rām, Yu, 8, 13.1 sarve bhavantastiṣṭhantu mahārājena saṃgatāḥ /
Rām, Yu, 31, 30.2 pramāthipraghasābhyāṃ ca vīrair anyaiśca saṃgataḥ //
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 33, 10.2 saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ //
Rām, Yu, 33, 11.2 suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ //
Rām, Yu, 54, 7.1 kṛcchreṇa tu samāśvāsya saṃgamya ca tatastataḥ /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Yu, 116, 58.2 caturbhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ //
Rām, Utt, 33, 19.1 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān /
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 50.1 antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 12, 44.1 ātmanā saṃgataṃ jñātvā tatsakhyā citralekhayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 8.1 pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṃgatā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 184.2 samagacchata sadyaś ca sasattvā samapadyata //
BKŚS, 5, 219.1 ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā /
BKŚS, 10, 104.1 tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava /
BKŚS, 18, 525.2 yathā vadhukayodyāne saṃgato gaṅgadattayā //
BKŚS, 20, 140.1 māmakena vimānena saha tat samagacchata /
BKŚS, 22, 179.2 yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā //
Daśakumāracarita
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 2, 2, 366.1 pratyūṣe punarudārakeṇa ca samagacche //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 3, 186.1 yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam //
DKCar, 2, 3, 186.1 yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam //
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
DKCar, 2, 4, 29.0 kathamapi samagacche ca //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 33.0 tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 92.0 saṃgatānāṃ ca sainikānāṃ tad atyacitrīyatākārāntaragrahaṇam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 145.0 apare 'pi sāmantāḥ samagaṃsata //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kirātārjunīya
Kir, 9, 42.2 saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu //
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kumārasaṃbhava
KumSaṃ, 5, 39.2 yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate //
Kāmasūtra
KāSū, 2, 8, 5.4 prathamasaṃgatā cet saṃhatorvor antare ghaṭṭanam /
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
Kātyāyanasmṛti
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
Kāvyālaṃkāra
KāvyAl, 2, 11.2 sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam //
KāvyAl, 2, 11.2 sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam //
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
Kūrmapurāṇa
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 15, 109.2 saṃgacchate mahādeva dharmo vedād vinirbabhau //
KūPur, 1, 15, 160.1 tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
KūPur, 1, 19, 6.2 budhasya gatvā bhavanaṃ somaputreṇa saṃgatā //
KūPur, 1, 23, 54.1 tayā sa saṃgato rājā gānayogamanuttamam /
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
KūPur, 2, 2, 16.2 ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam //
KūPur, 2, 2, 19.1 tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
KūPur, 2, 3, 22.2 māyī māyāmayo devaḥ kālena saha saṃgataḥ //
KūPur, 2, 4, 11.2 bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ //
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
Liṅgapurāṇa
LiPur, 1, 23, 17.2 vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ //
LiPur, 1, 37, 25.1 tvaramāṇo'tha saṃgamya dadarśa puruṣottamam /
LiPur, 1, 70, 46.2 saṃgatā gandhamātreṇa āviśanto mahīmimām //
LiPur, 1, 71, 64.1 sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt /
LiPur, 1, 92, 87.2 kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā //
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
Matsyapurāṇa
MPur, 25, 10.2 tatra devā nijaghnur dānavānyudhi saṃgatān //
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 106, 49.2 kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā //
MPur, 171, 63.2 evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa //
MPur, 175, 75.1 tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 247.0 tasmādidaṃ pūrvottaraṃ na saṃgacchati //
Suśrutasaṃhitā
Su, Nid., 2, 26.1 tato vyānena saṃgamya jyotirmṛdnāti dehinām //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 5, 19, 7.2 tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ //
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
ViPur, 5, 27, 31.1 ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm /
Yājñavalkyasmṛti
YāSmṛ, 1, 327.1 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
Śatakatraya
ŚTr, 2, 67.1 virahe 'pi saṅgamaḥ khalu parasparaṃ saṃgataṃ mano yeṣām /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 10, 11.2 saṃgamya nirased etad vastubuddhiṃ yathākramam //
Bhāratamañjarī
BhāMañj, 1, 212.1 sa tayā saṃgato nāvi navanīrajacakṣuṣā /
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 1, 537.1 rahaḥ saṃgaccha subhage tanayānsamavāpsyati /
BhāMañj, 1, 550.2 dharmeṇa yogavapuṣā saṃgatā garbhamādadhe //
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1101.2 pīyūṣaśālinī jyotsnā candrakāntena saṃgatā //
BhāMañj, 1, 1221.1 kṛṣṇayā saṃgataṃ bhrātā bhrātaraṃ yo vilokayet /
BhāMañj, 1, 1272.2 prītiṃ bheje samabhyetya sahasā tena saṃgataḥ //
BhāMañj, 1, 1388.2 vihaṅgavadhvā saṃgamya prāpa putracatuṣṭayam //
BhāMañj, 5, 2.1 abhimanyoḥ pariṇaye saṃgatānekabāndhavāḥ /
BhāMañj, 5, 376.1 yadṛcchāsaṃgatenātha nāradena surarṣiṇā /
BhāMañj, 5, 505.1 yudhiṣṭhireṇa saṃgamya bhrātrā vinayaśālinā /
BhāMañj, 13, 123.1 akasmātsaṃgato nāma yadyakasmādvinaśyanti /
BhāMañj, 13, 700.1 yadṛcchayā saṃgataścetpratiyāto yadṛcchayā /
BhāMañj, 13, 930.1 asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ /
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 993.2 aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ //
BhāMañj, 15, 35.1 tatra rājarṣivaryeṇa śatayūpena saṃgataḥ /
Bījanighaṇṭu
BījaN, 1, 26.2 ūrdhvakeśī kṣatārūḍhā binducandrārdhasaṃgatā //
Garuḍapurāṇa
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 123, 15.2 caturthyā saṃgatāṃ nityaṃ caturthoñcanayā yutām /
Gītagovinda
GītGov, 3, 9.1 tām aham hṛdi saṃgatām aniśam bhṛśam ramayāmi /
GītGov, 5, 15.2 bahu manute nanu te tanusaṃgatapavanacalitam api reṇum //
Kathāsaritsāgara
KSS, 1, 2, 19.1 saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 2, 2, 181.1 tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
KSS, 2, 5, 129.1 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
KSS, 2, 5, 169.1 ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 3, 3, 111.1 tatkālaṃ tulyakāntī te saṃgate divyakanyake /
KSS, 3, 4, 221.2 svapauruṣaphalarddhyeva priyayā saṃgatastayā //
KSS, 3, 6, 137.2 nayanānanavāntolkā ḍākinīcakrasaṃgatā //
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 1, 176.1 tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau /
KSS, 6, 2, 62.2 ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.1 dānāni saṃgatavanīpakamātrapātramāsādya yo dadiranantaguṇāni kāmam /
Rasādhyāya
RAdhy, 1, 334.2 hemakartṝṇi karmāṇi jāyante saṃgatāni vai //
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 5, 16.1 tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ /
SkPur, 10, 26.2 uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 2.2 umāharau tu saṃgamya parasparamaninditau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
Tantrasāra
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Tantrāloka
TĀ, 3, 117.1 svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ /
TĀ, 4, 17.2 viṣiṇoti nibadhnāti yecchā niyatisaṃgatam //
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 8, 257.2 asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam //
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
Ānandakanda
ĀK, 1, 20, 94.2 ramaṇyā saṃgatasyāpi reto na patati dhruvam //
Āryāsaptaśatī
Āsapt, 2, 49.2 sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 4.0 atra gandhātpādaṃ manaḥśilā iti pāṭhaḥ saṃgataḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Dhanurveda
DhanV, 1, 70.2 same pāte samau pādau niṣkampaṃ ca susaṃgatau //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 38.1 saṃjñayā saha saṃgamya tasyāṃ dharmam ajījanat /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 18.0 tābhir vā eṣa pravargye saṃgacchate //
KaṭhĀ, 2, 5-7, 32.0 atra vā eṣa etarhy agnir agninā saṃgacchate //
Rasakāmadhenu
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, 24, 3.1 saṃgatā revayā tatra snātvā pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 25, 1.3 revayā saṃgatā yatra nīlagaṅgā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 28, 130.1 nirvāpya tad bāṇapuraṃ revayā saha saṃgatā /
SkPur (Rkh), Revākhaṇḍa, 49, 5.2 āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 209, 64.2 nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ //