Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 215.2 tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ //
MBh, 1, 2, 230.3 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 145, 22.2 etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam //
MBh, 1, 145, 31.2 sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim //
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 200, 7.2 mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ //
MBh, 2, 45, 35.1 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham /
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma yā gatir yogināṃ parā /
MBh, 3, 294, 5.2 eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ //
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 76, 7.1 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt /
MBh, 5, 183, 11.3 ārtiṃ paramikāṃ jagmuste tadā mayi pātite //
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.2 etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā //
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 48, 19.1 āsīt paramako harṣastāvakānāṃ viśāṃ pate /
MBh, 7, 60, 29.1 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama /
MBh, 7, 165, 45.1 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ /
MBh, 8, 4, 63.2 parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ /
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 10, 8, 3.2 duryodhanasya padavīṃ gatau paramikāṃ raṇe //
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 12, 130, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 139, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 308, 28.2 muktarāgaścarāmyekaḥ pade paramake sthitaḥ //
MBh, 12, 308, 31.1 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā /
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 12, 336, 61.1 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 80, 5.3 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham //
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 94, 33.1 ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ /
MBh, 15, 41, 10.2 mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan //
MBh, 18, 5, 44.2 gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ //
Rāmāyaṇa
Rām, Bā, 19, 11.1 caturṇām ātmajānāṃ hi prītiḥ paramikā mama /
Rām, Ār, 8, 3.2 mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau /
Rām, Utt, 10, 28.1 eṣa me paramodāra varaḥ paramako mataḥ /
Rām, Utt, 11, 36.2 jānīṣe hi yathānena labdhaḥ paramako varaḥ //
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 67, 17.2 āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān //
Rām, Utt, 84, 1.1 vartamāne tathābhūte yajñe paramake 'dbhute /
Matsyapurāṇa
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
Viṣṇupurāṇa
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
Skandapurāṇa
SkPur, 13, 54.1 tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat /
Haribhaktivilāsa
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //