Occurrences

Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
DrāhŚS, 14, 4, 10.0 saṃcitakarmāṇi kariṣyatsv āvrājam āsīta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
Jaiminīyabrāhmaṇa
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
Jaiminīyaśrautasūtra
JaimŚS, 4, 7.0 saṃcitam agniṃ sāmabhir upatiṣṭhate //
Kauśikasūtra
KauśS, 5, 5, 11.0 uttarāsu saṃcinoti //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
Kāṭhakasaṃhitā
KS, 21, 7, 18.0 varuṇamenir vā eṣa saṃcitaḥ //
Taittirīyasaṃhitā
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 2, 4.0 taṃ devāḥ samacinvan //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
TS, 5, 5, 7, 28.0 saṃcitam etair upatiṣṭhate //
Vasiṣṭhadharmasūtra
VasDhS, 9, 4.0 akṛṣṭaṃ mūlaphalaṃ saṃcinvīta //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 18.1 saṃcite samitaṃ saṃkalpethām ity ukhyaṃ nivapati //
VārŚS, 2, 2, 2, 23.1 saṃcitaṃ sahasreṇa hiraṇyaśakalaiḥ prokṣati pañcadhā vibhajya sahasrasya māsīti paryāyaiḥ //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 24.1 athāgniṃ saṃcitam anugītam anuśaṃset //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 10, 1, 4, 11.4 saṃcite 'gniḥ praṇīyate /
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 5, 16.5 citaḥ saṃcita āvirbhavati /
Aṣṭasāhasrikā
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
Carakasaṃhitā
Ca, Cik., 3, 44.1 saṃcitaṃ pittamudriktaṃ śaradyādityatejasā /
Ca, Cik., 5, 169.1 saṃcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ /
Lalitavistara
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
Mahābhārata
MBh, 1, 1, 204.2 anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam //
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 112, 26.1 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam /
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 200, 13.1 apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ /
MBh, 3, 282, 11.2 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat /
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 5, 45, 8.1 tad ardhamāsaṃ pibati saṃcitya bhramaro madhu /
MBh, 6, 72, 16.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 7, 89, 13.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 87, 7.1 vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ /
MBh, 12, 119, 17.1 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam /
MBh, 12, 128, 32.1 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 309, 51.1 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ /
MBh, 12, 309, 87.1 saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ /
MBh, 12, 318, 19.1 apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān /
MBh, 13, 6, 47.2 anupahatam adīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra //
MBh, 13, 128, 48.2 tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ //
MBh, 13, 128, 57.2 śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat //
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 14, 93, 76.2 na yajñair vividhair vipra yathānyāyena saṃcitaiḥ //
Manusmṛti
ManuS, 2, 164.2 gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ //
ManuS, 4, 238.1 dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
ManuS, 4, 242.1 tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ /
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
Rāmāyaṇa
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Ār, 67, 3.2 saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ //
Rām, Ār, 70, 13.1 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha /
Rām, Ki, 27, 35.1 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ /
Rām, Ki, 65, 31.1 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt /
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
Abhidharmakośa
AbhidhKo, 1, 35.2 dharmadhātvekadeśaśca saṃcitā daśa rūpiṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.2 taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati //
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Nidānasthāna, 4, 30.1 sarvāśca saṃcitāmasya sthavirasya vyavāyinaḥ /
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Cikitsitasthāna, 8, 28.1 saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī /
Bhallaṭaśataka
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 50.1 itaras tam athāvocad atītabhavasaṃcitam /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Divyāvadāna
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Kumārasaṃbhava
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
Kūrmapurāṇa
KūPur, 1, 29, 30.1 janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam /
KūPur, 2, 23, 55.1 anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
KūPur, 2, 27, 22.1 tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam /
Laṅkāvatārasūtra
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 64, 110.2 saṃcitasyātimahatā vatsa kleśena mānavaiḥ //
Matsyapurāṇa
MPur, 103, 7.1 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ /
MPur, 135, 74.1 viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ /
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 28.2 saṃcitvā naramevainaṃ kāmānāmavitṛptikam /
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
Suśrutasaṃhitā
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 21, 18.1 etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Nid., 7, 17.2 saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi //
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Tantrākhyāyikā
TAkhy, 2, 268.2 bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 18.1 saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ /
ViPur, 2, 13, 66.2 avidyāsaṃcitaṃ karma taccāśeṣeṣu jantuṣu //
Śatakatraya
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
Garuḍapurāṇa
GarPur, 1, 109, 23.1 saṃcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
GarPur, 1, 151, 13.2 sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ //
GarPur, 1, 157, 15.1 tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 166, 46.1 śleṣmabhedaḥ samaye paramatyarthasaṃcitam /
Hitopadeśa
Hitop, 1, 118.1 tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam /
Hitop, 3, 128.4 mantrī brūte saṃcitāpi vinaśyati /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 297.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 299.0 pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 306.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 308.0 pātrāṇi saṃcinoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 70.2 rāmacandrasamādiṣṭanalasaṃcayasaṃcitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.2 mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 26.1 brahmahatyādikaṃ pāpam yadāste saṃcitaṃ kvacit /
SkPur (Rkh), Revākhaṇḍa, 44, 25.1 mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 31.1 dvādaśābdena yat pāpam ajñānajñānasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 156, 9.2 tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 23.1 mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 7.1 kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam /
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 40.1 pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.1 aparapakṣe saṃcityāyujāsu rātriṣu /