Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 2, 168.2 pārāśaryeṇa muninā saṃcintya droṇaparvaṇi //
MBh, 1, 29, 7.4 iti saṃcintya garuḍastayostūrṇaṃ nirākaraḥ /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 121, 2.3 iti saṃcintya gāṅgeyastadā bharatasattamaḥ /
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 1, 203, 9.2 muhūrtam iva saṃcintya kartavyasya viniścayam //
MBh, 2, 1, 9.4 naipuṇaṃ divi śilpasya saṃcintya mayam abravīt /
MBh, 2, 5, 75.2 saṃcintayasi dharmārthau yāma utthāya paścime //
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 12, 5.2 āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 3, 135, 29.3 prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān //
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 3, 290, 3.1 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā /
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 5, 9, 9.1 iti saṃcintya bahudhā buddhimān bharatarṣabha /
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 1.2 atha saṃcintayānasya devarājasya dhīmataḥ /
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na vā //
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 5, 184, 2.2 śayanaṃ prāpya rahite manasā samacintayam //
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 112, 111.2 divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 7, 11, 19.2 taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 128, 12.2 martavyam iti saṃcintya prāviśat tu dviṣadbalam //
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 24, 96.2 taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram //
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 49, 61.1 evamādīni saṃcintya devalo niścayāt tataḥ /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 12, 59, 94.1 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ /
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 273, 20.2 brahmā saṃcintayāmāsa tadā bharatasattama //
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 273, 50.3 mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi //
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 318, 46.3 saṃcintya manasā dhīro niścayaṃ nādhyagacchata //
MBh, 12, 318, 48.1 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ /
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 322, 29.3 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 331, 30.2 iti saṃcintya manasā kṛtvā cābhipradakṣiṇam /
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 95, 7.3 saṃcintya vārṣikaṃ kiṃcit tena pīvāñśunaḥsakhaḥ //
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 14, 5, 20.2 muhūrtam iva saṃcintya devarājānam abravīt //
MBh, 14, 73, 4.1 tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam /
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 89, 4.1 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ /
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //
MBh, 15, 36, 22.2 muhūrtam iva saṃcintya vacanāyopacakrame //