Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
Mahābhārata
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 2, 4, 33.2 saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ //
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 70, 37.2 nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā //
MBh, 3, 172, 2.1 tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam /
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 5, 16, 29.1 sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa /
MBh, 5, 58, 14.2 pādam ānamayan pārthaḥ keśavaṃ samacodayat //
MBh, 6, 22, 1.2 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat /
MBh, 6, 49, 37.1 tato duryodhano rājā kaliṅgaṃ samacodayat /
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 58, 31.1 duryodhanastu saṃkruddho māgadhaṃ samacodayat /
MBh, 6, 82, 15.1 tato yudhiṣṭhiro vaśyān rājñastān samacodayat /
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 7, 30, 6.1 droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan /
MBh, 7, 35, 2.1 tena saṃcodyamānastu yāhi yāhīti sārathiḥ /
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 88, 52.1 sa muhūrtam ivāśvasya sadaśvān samacodayat /
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 139, 19.2 tāṃścaiva sarvān putraste samacodayad agrataḥ //
MBh, 7, 146, 13.1 tena saṃcodyamānastu tatastāṃsturagottamān /
MBh, 7, 146, 13.2 sūtaḥ saṃcodayāmāsa yuyudhānarathaṃ prati //
MBh, 8, 40, 92.2 saṃśaptakagaṇān bhūyaḥ putras te samacodayat //
MBh, 8, 43, 20.2 saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān //
MBh, 8, 54, 2.1 saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam /
MBh, 8, 65, 22.1 saṃcodito bhīmajanārdanābhyāṃ smṛtvā tadātmānam avekṣya sattvam /
MBh, 9, 15, 46.2 svayaṃ saṃcodayann aśvān dantavarṇānmanojavān //
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 136, 85.2 saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā //
MBh, 12, 215, 13.1 iti saṃcoditastena dhīro niścitaniścayaḥ /
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 270, 17.1 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ /
MBh, 12, 308, 17.2 sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha //
MBh, 12, 335, 8.2 utpannasaṃśayo rājā tam eva samacodayat //
MBh, 13, 143, 38.1 sa pañcadhā pañcajanopapannaṃ saṃcodayan viśvam idaṃ sisṛkṣuḥ /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
MBh, 14, 61, 18.1 tataḥ saṃcodayāmāsa vyāso dharmātmajaṃ nṛpam /
Rāmāyaṇa
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Ay, 14, 14.2 saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā //
Rām, Ay, 35, 30.2 dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim //
Rām, Ay, 36, 5.1 kaikeyyā kliśyamānena rājñā saṃcodito vanam /
Rām, Ay, 64, 12.2 dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha //
Rām, Ār, 21, 24.2 kharasya matam ājñāya sārathiḥ samacodayat //
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 33, 4.2 sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti //
Rām, Ki, 36, 33.2 saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ //
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 64, 34.2 eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Yu, 65, 8.2 sūtaṃ saṃcodayāmāsa śīghraṃ me ratham āvaha //
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 87, 2.2 sūtaṃ saṃcodayāmāsa vākyaṃ cedam uvāca ha //
Rām, Utt, 50, 1.1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā /
Divyāvadāna
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 9, 109.0 anekāni prāṇiśatasahasrāṇi nirgatāni kānicit kutūhalajātāni kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni //
Kūrmapurāṇa
KūPur, 1, 15, 55.1 tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
Nāṭyaśāstra
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
Tantrākhyāyikā
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
Viṣṇupurāṇa
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 3.2 kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ //
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 10, 3.2 evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ /
Bhāratamañjarī
BhāMañj, 7, 150.1 tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 117.1 yannūnamahametān saṃcodayeyam //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /