Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 7, 31, 21.2 gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau //
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 13, 139, 27.1 tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ /
Rāmāyaṇa
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 7, 48.1 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Utt., 9, 20.1 saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ /
AHS, Utt., 16, 5.3 saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre //
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 34, 48.1 puṣye gṛhītvā saṃcūrṇya sakṣaudraṃ taṇḍulāmbhasā /
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet //
Divyāvadāna
Divyāv, 2, 670.0 yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat //
Matsyapurāṇa
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
Suśrutasaṃhitā
Su, Sū., 44, 24.2 kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 15, 21.1 vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet /
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Viṣṇupurāṇa
ViPur, 5, 36, 6.2 kvacicca parvatākṣepairgrāmādīnsamacūrṇayat //
ViPur, 5, 36, 9.2 luṭhanbhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ //
Narmamālā
KṣNarm, 1, 94.1 ciraṃ saṃcūrṇitā sāpi kṛtā sūkṣmajhilīmalī /
Rasamañjarī
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 198.2 saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //
RMañj, 6, 291.1 svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /
Rasaprakāśasudhākara
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
Rasaratnasamuccaya
RRS, 2, 100.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 13, 30.2 tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 70.2 tata ācchādya saṃcūrṇya nidhāyāyasabhājane //
RRS, 16, 132.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, Ras.kh., 6, 4.2 yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
Rasendracintāmaṇi
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 8, 132.1 tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
Rasendracūḍāmaṇi
RCūM, 10, 93.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
Rasendrasārasaṃgraha
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 311.2 śuṣkaṃ saṃcūrṇya yatnena puṭapāke prayojayet //
Rasādhyāya
RAdhy, 1, 226.2 samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
Ānandakanda
ĀK, 1, 4, 216.1 śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 457.1 samaṃ saṃcūrṇayet tasmin vāpayecca samaṃ samam /
ĀK, 1, 7, 116.2 etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ /
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 1, 126.1 saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /
ĀK, 2, 6, 35.2 saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 156.1 saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /
ŚdhSaṃh, 2, 12, 161.2 saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //
ŚdhSaṃh, 2, 12, 262.2 svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Bhāvaprakāśa
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
Rasasaṃketakalikā
RSK, 4, 69.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /