Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ

Atharvaveda (Paippalāda)
AVP, 10, 12, 10.2 apānān prāṇān saṃchidya dviṣatas pātayādharān //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 68.0 lomāny asya saṃchinddhi tvacam asya viveṣṭaya //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 13, 142.6 mārakalipāśāṃśca saṃchinatti sma /
Mahābhārata
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 43.68 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam /
MBh, 1, 181, 20.20 hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam /
MBh, 1, 217, 11.1 tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ /
MBh, 1, 219, 24.2 saṃchidyamānam iṣubhir asyatā savyasācinā //
MBh, 3, 13, 75.1 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam /
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 5, 80, 39.1 duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam /
MBh, 5, 155, 8.1 saṃchidya mauravān pāśānnihatya muram ojasā /
MBh, 5, 181, 35.2 saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva //
MBh, 6, BhaGī 4, 41.1 yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam /
MBh, 6, 44, 34.1 śaktibhir dāritāḥ kecit saṃchinnāśca paraśvadhaiḥ /
MBh, 6, 81, 2.1 saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena /
MBh, 7, 20, 15.1 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 26, 24.2 saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā //
MBh, 7, 26, 25.2 saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire //
MBh, 7, 35, 26.2 saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ //
MBh, 7, 48, 3.1 taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā /
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 67, 30.2 saṃcichidatur apyasya dhvajaṃ kārmukam eva ca //
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 123, 32.2 saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ //
MBh, 7, 140, 39.1 hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ /
MBh, 7, 148, 14.2 saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge //
MBh, 7, 150, 26.1 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān /
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 57.1 punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe /
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 167, 15.2 saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ //
MBh, 8, 12, 12.1 saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān /
MBh, 8, 14, 10.2 saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān /
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 37, 29.1 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ /
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 10, 8, 114.2 kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi //
Rāmāyaṇa
Rām, Yu, 66, 36.2 saṃchinnahṛdayaṃ tatra papāta ca mamāra ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
Kūrmapurāṇa
KūPur, 1, 2, 14.1 vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
Liṅgapurāṇa
LiPur, 1, 88, 60.1 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai /
Suśrutasaṃhitā
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Cik., 22, 52.2 galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 31.1 viśoko brahmasampattyā saṃchinnadvaitasaṃśayaḥ /
BhāgPur, 1, 15, 40.2 nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ //
BhāgPur, 3, 7, 15.2 saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 10, 18.1 bhallaiḥ saṃchidyamānānāṃ śirobhiścārukuṇḍalaiḥ /
BhāgPur, 11, 8, 44.2 yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
BhāgPur, 11, 13, 33.2 saṃchidya hārdam anumānasaduktitīkṣṇajñānāsinā bhajata mākhilasaṃśayādhim //
Ānandakanda
ĀK, 1, 22, 7.1 japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 75.1 śirāṃsi svāni saṃchidya juhāva daśakandharaḥ /