Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 28, 9.1 atha viṣṇur mahātejā adityāṃ samajāyata /
Rām, Bā, 35, 18.1 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ /
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Rām, Bā, 69, 17.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Ay, 14, 23.1 tato halahalāśabdas tumulaḥ samajāyata /
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 102, 4.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 46, 7.1 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili /
Rām, Ār, 65, 12.2 saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam //
Rām, Ār, 69, 6.2 rāma saṃjātavālūkāṃ kamalotpalaśobhitām //
Rām, Ki, 49, 10.1 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ /
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Rām, Su, 38, 2.2 ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā //
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 46, 53.2 iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ //
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 2.2 atisaṃjātaroṣāṇāṃ prahastam abhigarjatām //
Rām, Yu, 46, 21.1 āvarta iva saṃjajñe ubhayoḥ senayostadā /
Rām, Yu, 48, 51.2 niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ //
Rām, Yu, 63, 47.1 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam /
Rām, Yu, 63, 48.2 vajraniṣpeṣasaṃjātajvālā merau yathā girau //
Rām, Yu, 64, 10.1 durāsadaśca saṃjajñe parighābharaṇaprabhaḥ /
Rām, Yu, 64, 17.2 muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā //
Rām, Yu, 73, 8.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 77, 20.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Utt, 9, 27.1 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā /
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 28, 14.1 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat /
Rām, Utt, 29, 1.1 tatastamasi saṃjāte rākṣasā daivataiḥ saha /
Rām, Utt, 65, 19.2 tato dvāparasaṃkhyā sā yugasya samajāyata //