Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Janmamaraṇavicāra

Mahābhārata
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 9.2 bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat //
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 71, 8.2 na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ //
MBh, 1, 71, 30.2 ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham //
MBh, 1, 71, 36.6 saṃjīvito vadhyate caiva bhūyaḥ //
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 139, 23.3 saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam //
MBh, 3, 235, 17.1 devarāḍ api gandharvān mṛtāṃs tān samajīvayat /
MBh, 3, 284, 32.1 kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat /
MBh, 5, 97, 10.2 amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ //
MBh, 5, 132, 21.2 kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ //
MBh, 12, 31, 41.1 saṃjīvitaścāpi mayā vāsavānumate tadā /
MBh, 12, 139, 90.2 saṃjīvayan prajāḥ sarvā janayāmāsa cauṣadhīḥ //
MBh, 12, 149, 63.2 śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ //
MBh, 12, 167, 5.1 tataḥ saṃjīvitastena bakarājastadānagha /
MBh, 12, 167, 10.2 tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ //
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 13, 59, 5.2 dadat saṃjīvayatyenam ātmānaṃ ca yudhiṣṭhira //
MBh, 14, 6, 17.2 āvikṣitaṃ mahārāja vācā saṃjīvayann iva //
MBh, 14, 6, 20.2 saṃjīvito 'haṃ bhavatā vākyenānena nārada /
MBh, 14, 65, 17.2 ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho //
MBh, 14, 66, 11.2 ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam //
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 79, 5.2 kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam //
MBh, 14, 81, 10.2 saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam //
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
Manusmṛti
ManuS, 1, 57.2 saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 81.1 atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat /
BKŚS, 9, 65.2 yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti //
Harivaṃśa
HV, 6, 5.2 saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe //
Kūrmapurāṇa
KūPur, 2, 6, 18.2 so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ //
Liṅgapurāṇa
LiPur, 2, 10, 27.1 saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
Matsyapurāṇa
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 25, 12.2 na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ //
MPur, 25, 36.2 athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham /
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
Suśrutasaṃhitā
Su, Ka., 6, 13.2 amṛtaṃ nāma vikhyātam api saṃjīvayenmṛtam //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 11, 3, 35.5 saṃjīvitāni tad avehi paraṃ narendra //
Bhāratamañjarī
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
Garuḍapurāṇa
GarPur, 1, 1, 22.2 dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ //
Rasārṇava
RArṇ, 12, 234.2 tayā saṃjīvitā daityā ye mṛtā devasaṃgare //
Skandapurāṇa
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
Ānandakanda
ĀK, 1, 23, 447.2 tayā saṃjīvitā daityā ye mṛtā devasaṅgare //
Janmamaraṇavicāra
JanMVic, 1, 63.1 rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam /