Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Divyāvadāna
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 8.0 saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 64, 1.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 4.1 te gṛhapater araṇyoḥ saṃjānate pṛthag vā //
BaudhŚS, 16, 1, 5.1 te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
Jaiminīyabrāhmaṇa
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 314, 22.0 tā asyemāḥ prajāḥ sṛṣṭā na samajānata //
JB, 1, 314, 24.0 tā etā nāmnā saṃjānate 'sau vā ayam amuṣya putra iti //
Kauśikasūtra
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
Kāṭhakasaṃhitā
KS, 11, 3, 1.0 devā vai na samajānata //
KS, 11, 3, 8.0 tava vai śraiṣṭhyāya saṃjñāsyanta iti //
KS, 11, 3, 11.0 tato vai te samajānata //
KS, 11, 3, 12.0 ta indrasyaiva śraiṣṭhyāya samajānata //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 8.1 saṃgacchadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām /
MS, 2, 2, 6, 8.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
MS, 3, 11, 2, 37.0 hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā //
MS, 3, 11, 3, 6.2 saṃjānāne supeśasā samañjāte sarasvatyā //
Taittirīyasaṃhitā
TS, 2, 1, 11, 3.3 yathādityā vasubhiḥ saṃbabhūvur marudbhī rudrāḥ samajānatābhi /
TS, 2, 2, 11, 6.3 tato vā indraṃ devā jyaiṣṭhyāyābhi samajānata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.4 saṃjānāthāṃ dyāvāpṛthivī /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
Ṛgveda
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 72, 5.1 saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan /
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
Ṛgvedakhilāni
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
Aṣṭasāhasrikā
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.9 sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.14 sacedevaṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 7.8 sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte carati prajñāpāramitāyām /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.22 vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.10 anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.11 pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 9, 3.25 sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.5 rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.7 vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām //
Lalitavistara
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 12.5 adyāpi ca tāni ṛṣipadānyeva saṃjñāyante //
LalVis, 5, 76.6 anyonyaṃ saṃjānante sma /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
LalVis, 6, 57.11 ekaikaścaivaṃ saṃjānīte sma mayaiva sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti //
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
Mahābhārata
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 111, 38.1 rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ /
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
Saṅghabhedavastu
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Divyāvadāna
Divyāv, 1, 387.0 syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 160.1 anye kathayanti kecinmādhāta iti saṃjānīte //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.38 sukhaduḥkhamohāṃścetayati saṃjānīte /
Viṣṇupurāṇa
ViPur, 6, 5, 87.1 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam /
Tantrāloka
TĀ, 3, 181.2 pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 4, 105.2 sarvaṃ saṃjānīyāḥ //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 8, 15.1 sarvatra ca śrāvaka iti saṃjñāyate sma //
SDhPS, 8, 110.1 te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //