Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 16.1 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam /
Rām, Bā, 8, 18.2 purohitam amātyāṃś ca preṣayiṣyati satkṛtān //
Rām, Bā, 9, 5.2 pralobhya vividhopāyair āneṣyantīha satkṛtāḥ //
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 10, 26.2 praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā //
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 18.1 samānayasva satkṛtya sarvadeśeṣu mānavān /
Rām, Bā, 12, 19.2 tam ānaya mahābhāgaṃ svayam eva susatkṛtam /
Rām, Bā, 12, 22.1 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam /
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Ay, 1, 6.1 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ /
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 64, 18.2 satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat //
Rām, Ay, 94, 7.2 anasūyur anudraṣṭā satkṛtas te purohitaḥ //
Rām, Ay, 94, 25.2 dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ //
Rām, Ay, 95, 14.2 śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 99, 1.2 pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ //
Rām, Ay, 109, 6.1 svayam ātithyam ādiśya sarvam asya susatkṛtam /
Rām, Ay, 109, 7.1 patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām /
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 11, 15.2 prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam //
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Ār, 70, 19.1 iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ /
Rām, Ki, 5, 15.1 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam /
Rām, Su, 14, 11.2 asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam //
Rām, Su, 19, 15.1 upadhāya bhujaṃ tasya lokanāthasya satkṛtam /
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 29, 18.1 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ /
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Utt, 52, 6.1 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam /