Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 5.0 tad abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
GB, 1, 1, 2, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 2, 2.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthaksvedadhārāḥ prāsyandanta //
GB, 1, 1, 3, 5.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 3, 6.0 tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan //
GB, 1, 1, 3, 10.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 5, 1.0 tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 3.0 tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 1, 5, 5.0 tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 5, 7.0 tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 6, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 6, 5.0 sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta //
GB, 1, 1, 6, 9.0 sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 12.0 sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 7, 12.0 taṃ varuṇaṃ mṛtyum abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 7, 13.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat //
GB, 1, 1, 8, 1.0 tam aṅgirasam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 2.0 tasmācchrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa ṛṣīn niramimīta //
GB, 1, 1, 8, 3.0 tān viṃśino 'ṅgirasa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 5.0 tān aṅgirasa ṛṣīn āṅgirasāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 7.0 tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 8.0 tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat //
GB, 1, 1, 10, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta //
GB, 1, 1, 10, 10.0 sa tān pañca vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 11.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta //
GB, 1, 1, 11, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 11, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ śam ity ūrdhvam akṣaram udakrāmat //
GB, 1, 1, 12, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 12, 6.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 2, 8, 5.0 tasmin vasiṣṭhaḥ samatapat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 9.1 pratiṣṭhe stho devate mā mā saṃtāptam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 3, 15, 6.1 tān samatapat /
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
Jaiminīyabrāhmaṇa
JB, 1, 357, 7.0 tān samatapat //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
Jaiminīyaśrautasūtra
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 10.0 madhyaṃdine vai saṃtapati //
Kāṭhakasaṃhitā
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 14, 15.0 taṃ vīryāya samatapan //
Mānavagṛhyasūtra
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā mā saṃtāptam ity upānahau //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 1.0 ṛtasya dvārau stho mā mā saṃtāptam //
Vaitānasūtra
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.5 ṛtasya dvārau mā mā saṃtāptam /
Vārāhagṛhyasūtra
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 8.1 tāṃ yadāgniḥ saṃtapati /
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
Buddhacarita
BCar, 6, 12.2 bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau //
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
Carakasaṃhitā
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 14, 57.2 atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān //
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Ca, Cik., 3, 46.1 hemante sūryasaṃtaptaḥ sa vasante prakupyati /
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Ca, Cik., 22, 13.2 saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām //
Ca, Cik., 1, 3, 56.1 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Ca, Cik., 2, 1, 45.1 navasarpiṣi saṃtaptān phalāmlān kārayed rasān /
Lalitavistara
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
Mahābhārata
MBh, 1, 1, 158.2 buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ /
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 21, 2.2 atīva duḥkhasaṃtaptā dāsībhāvam upāgatā //
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 44, 9.2 āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 57, 38.11 apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā /
MBh, 1, 73, 23.28 uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ //
MBh, 1, 94, 64.6 sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ /
MBh, 1, 118, 15.2 rudantaḥ śokasaṃtaptā anujagmur narādhipam /
MBh, 1, 126, 29.2 putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana //
MBh, 1, 129, 11.2 paurānurāgasaṃtaptaḥ paścād idam abhāṣata //
MBh, 1, 129, 18.51 saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 18.54 īrṣyayā cāpi saṃtapto dhṛtarāṣṭram upāgamat /
MBh, 1, 164, 7.1 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ /
MBh, 1, 173, 17.1 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 221, 2.2 jaritā duḥkhasaṃtaptā vilalāpa nareśvara //
MBh, 1, 224, 5.2 saṃtapyamānā abhito vāśamānābhidhāvatī //
MBh, 2, 70, 3.1 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm /
MBh, 2, 71, 10.2 nikṛtyā krodhasaṃtapto nonmīlayati locane //
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 3, 60, 14.1 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā /
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 197, 19.2 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā /
MBh, 3, 207, 9.1 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā /
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 213, 51.2 tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī //
MBh, 3, 214, 2.1 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi /
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 281, 68.1 śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan /
MBh, 3, 281, 82.1 divāpi mayi niṣkrānte saṃtapyete gurū mama /
MBh, 3, 295, 7.2 āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt //
MBh, 3, 295, 11.1 brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ /
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 21, 54.2 kīcako roṣasaṃtaptaḥ padānna calitaḥ padam //
MBh, 5, 14, 14.2 etena cāhaṃ saṃtaptā prāptā śakra tavāntikam /
MBh, 5, 73, 6.1 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā /
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 166, 5.2 vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana //
MBh, 5, 185, 20.2 saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam //
MBh, 6, 60, 79.2 pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ //
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 7, 57, 2.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam /
MBh, 7, 68, 16.1 kṛṣṇaśca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam /
MBh, 7, 95, 22.2 śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ //
MBh, 7, 95, 26.2 sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ //
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 116, 8.2 trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati //
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 7, 165, 72.2 ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan //
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 18, 75.2 hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 9, 9, 64.1 te sene bhṛśasaṃtapte vadhyamāne parasparam /
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 9, 42, 33.2 pitāmahāya saṃtapta evam arthaṃ nyavedayat //
MBh, 10, 1, 6.2 rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ //
MBh, 11, 8, 40.1 tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ /
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 18, 1.3 saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ //
MBh, 12, 112, 69.2 tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata //
MBh, 12, 126, 52.2 śrutvā mama mahārāja na saṃtaptum ihārhasi //
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 137, 12.2 pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt //
MBh, 12, 158, 10.2 dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe //
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 13, 4, 41.1 sā śrutvā śokasaṃtaptā papāta varavarṇinī /
MBh, 13, 10, 53.1 viparyayeṇa me manyustena saṃtapyate manaḥ /
MBh, 13, 12, 28.2 tacchrutvā tāpasī cāpi saṃtaptā praruroda ha //
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 37, 5.3 pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet //
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 84, 44.3 pāvakenādhiśayatā saṃtaptāstasya tejasā //
MBh, 13, 97, 11.2 tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca //
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 8, 35.1 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim /
MBh, 14, 61, 6.3 atīva duḥkhasaṃtaptā na śamaṃ copalebhire //
MBh, 14, 78, 39.1 śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā /
MBh, 15, 15, 7.2 ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat //
MBh, 15, 37, 8.2 saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī //
MBh, 16, 6, 2.2 pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan //
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
MBh, 17, 3, 2.2 abravīcchokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ //
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
Manusmṛti
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
Rāmāyaṇa
Rām, Bā, 1, 43.2 rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ //
Rām, Bā, 53, 9.2 śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām //
Rām, Bā, 56, 1.1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Ay, 8, 8.2 saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam //
Rām, Ay, 18, 18.2 vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ //
Rām, Ay, 23, 6.2 apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam //
Rām, Ay, 27, 21.1 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu /
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 45, 1.2 guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt //
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ay, 60, 15.2 rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan //
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 68, 18.1 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm /
Rām, Ay, 69, 30.2 bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt //
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 70, 20.2 striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā //
Rām, Ay, 72, 1.2 bharataṃ śokasaṃtaptam idaṃ vacanam abravīt //
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 75, 3.2 bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat //
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Ay, 95, 18.2 uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām //
Rām, Ay, 96, 22.1 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ār, 15, 36.2 bharatasnehasaṃtaptā bāliśī kriyate punaḥ //
Rām, Ār, 18, 1.2 bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ //
Rām, Ār, 59, 9.1 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
Rām, Ār, 62, 1.1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Ki, 21, 9.1 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini /
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 30, 33.2 bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ //
Rām, Ki, 33, 2.2 bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam //
Rām, Su, 13, 21.1 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm /
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 15, 19.2 niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām //
Rām, Su, 32, 4.2 kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam //
Rām, Su, 51, 22.2 vaidehī śokasaṃtaptā hutāśanam upāgamat //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 21, 14.1 manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ /
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 56, 2.2 rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca //
Rām, Yu, 58, 3.1 bhrātṛvyasanasaṃtaptastadā devāntako balī /
Rām, Yu, 71, 5.1 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ /
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Rām, Yu, 79, 8.1 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam /
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 102, 2.2 tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi //
Rām, Utt, 7, 41.2 sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau //
Rām, Utt, 46, 2.2 uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam //
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 72, 11.1 ityuktvā krodhasaṃtaptastam āśramanivāsinam /
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Saundarānanda
SaundĀ, 10, 9.2 saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya //
Agnipurāṇa
AgniPur, 3, 7.1 phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ /
AgniPur, 10, 21.2 rāvaṇaḥ śokasaṃtaptaḥ sītāṃ hantuṃ samudyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
AHS, Sū., 17, 7.1 anekopāyasaṃtaptaiḥ prayojyo deśakālataḥ /
AHS, Sū., 23, 24.2 ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite //
AHS, Utt., 12, 29.2 śokajvaraśirorogasaṃtaptasyānilādayaḥ //
Bodhicaryāvatāra
BoCA, 7, 10.1 svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān /
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 61.2 bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ //
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 14, 101.2 alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti //
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 264.2 sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Daśakumāracarita
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
Harivaṃśa
HV, 22, 11.1 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
Liṅgapurāṇa
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
LiPur, 1, 62, 10.1 saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi /
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 95, 57.2 saṃtaptāsmo vayaṃ deva hariṇāmitatejasā //
LiPur, 2, 1, 77.1 śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 5, 151.1 nirgatau śokasaṃtaptau ūcatustau parasparam /
Matsyapurāṇa
MPur, 27, 24.2 uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ //
MPur, 45, 17.2 tena mithyāpavādena saṃtapto'yaṃ janārdanaḥ //
MPur, 70, 13.1 tiṣṭhantīṣu ca daurgatyasaṃtaptāsu caturmukha /
MPur, 103, 3.1 bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ /
MPur, 124, 100.2 saṃtaptatapasā caiva maryādābhiḥ śrutena ca //
MPur, 128, 11.2 pādena tejasaścāgnestasmāt saṃtapate divā //
MPur, 128, 24.1 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ /
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Suśrutasaṃhitā
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Utt., 24, 8.1 kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ /
Su, Utt., 41, 25.2 saṃtaptavakṣāḥ so 'tyarthaṃ dūyanāt paritāmyati //
Śatakatraya
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 87.2 iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 11, 19, 9.1 tāpatrayeṇābhihatasya ghore saṃtapyamānasya bhavādhvanīśa /
Bhāratamañjarī
BhāMañj, 1, 187.1 sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām /
BhāMañj, 1, 975.2 babhūva śokasaṃtapto vajreṇeva vidāritaḥ //
BhāMañj, 1, 1169.2 pravṛddho 'dhaḥsthitaiḥ paścātsaṃtaptaireva dṛśyate //
BhāMañj, 1, 1291.1 ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam /
BhāMañj, 6, 389.1 bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
BhāMañj, 7, 134.2 karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam //
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 7, 758.2 sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata //
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 13, 47.2 ityuktavati saṃtapte dharmaputre dhanaṃjayaḥ //
BhāMañj, 13, 118.1 dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ /
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 617.1 vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ /
BhāMañj, 13, 659.1 vistīrṇaśākhāvipulaḥ saṃtaptādhvanyasaṃśrayaḥ /
BhāMañj, 13, 1279.1 tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ /
BhāMañj, 13, 1626.2 paratra marusaṃtapte pānīyaṃ kila durlabham //
BhāMañj, 14, 31.2 saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau //
BhāMañj, 18, 10.1 karapattraśilāpākasaṃtaptasikatātaṭe /
Garuḍapurāṇa
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
Kathāsaritsāgara
KSS, 2, 2, 37.1 nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ /
KSS, 2, 4, 107.1 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
KSS, 2, 4, 127.1 so 'haṃ dāridryasaṃtaptastatra nārāyaṇāgrataḥ /
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
Rasamañjarī
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 28.1 triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
Rasaprakāśasudhākara
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
Rasaratnasamuccaya
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 73.3 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
RRS, 5, 151.2 lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /
RRS, 12, 20.1 saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
Rasaratnākara
RRĀ, R.kh., 10, 61.3 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
RRĀ, V.kh., 13, 11.1 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
Rasendracintāmaṇi
RCint, 6, 43.1 mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /
RCint, 8, 218.1 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RCūM, 14, 161.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
Rasendrasārasaṃgraha
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 132.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
Rasārṇava
RArṇ, 7, 19.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
Skandapurāṇa
SkPur, 18, 33.1 tasya saṃkalpasaṃtapto manyumūlamudāharat /
SkPur, 20, 51.2 tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ /
Ānandakanda
ĀK, 1, 1, 13.2 tena gaṅgāpi saṃtaptā tadbahir visasarja ca //
ĀK, 1, 11, 20.1 phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet /
ĀK, 1, 19, 26.1 saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ /
ĀK, 1, 19, 27.1 kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ /
ĀK, 1, 24, 188.1 śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet /
ĀK, 1, 26, 145.2 vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //
ĀK, 2, 1, 322.1 bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum /
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 7, 45.2 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet //
ĀK, 2, 7, 50.2 kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 3.0 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 3.0 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.2 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 13.2 lohakiṭṭaṃ susaṃtaptaṃ yāvat tat śīryate svayam /
Bhāvaprakāśa
BhPr, 6, 8, 78.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
Haṃsadūta
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 68.1 tena kuṇḍalinī suptā saṃtaptā samprabudhyate /
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.2 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 11, 88.2, 4.0 dhmātaḥ agnau saṃtaptaḥ //
Rasārṇavakalpa
RAK, 1, 182.2 taṃ saṃtaptaṃ niṣiñced vā vajryāṃ kanakasaprabham //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 34.2 evaṃ saṃtaptadehena stuto devo mayā prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 12.1 grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 169, 16.3 putrasantānarahitaṃ saṃtaptaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 70.2 sa nītastena mārgeṇa yatra saṃtapate raviḥ //
Yogaratnākara
YRā, Dh., 22.1 pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi /
YRā, Dh., 45.1 saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā /
YRā, Dh., 306.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secitam /
YRā, Dh., 324.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //