Occurrences

Kauśikasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Hitopadeśa
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 11, 1, 21.0 tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Mahābhārata
MBh, 1, 120, 5.2 bhṛśaṃ saṃtāpayāmāsa devarājaṃ sa gautamaḥ //
MBh, 3, 39, 27.2 saṃtāpayati naḥ sarvān asau sādhu nivāryatām //
MBh, 3, 135, 24.2 saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam //
MBh, 3, 163, 34.1 tataḥ saṃtāpito loko matprasūtena tejasā /
MBh, 3, 207, 7.2 saṃtāpayan svaprabhayā nāśayaṃstimirāṇi ca //
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 5, 34, 34.1 yad ataptaṃ praṇamati na tat saṃtāpayantyapi /
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 163, 43.2 saṃtāpayan raṇe pārthaṃ bhūtānyantarhitāni ca //
MBh, 8, 12, 49.1 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 12, 67, 10.1 yad ataptaṃ praṇamati na tat saṃtāpayantyuta /
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 314, 22.2 devān saṃtāpayaṃstatra mahādevo dhṛtavrataḥ //
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
MBh, 13, 1, 54.3 nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi //
MBh, 13, 26, 46.1 vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ /
MBh, 13, 28, 22.1 tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ /
MBh, 13, 83, 54.2 asurastārako nāma tena saṃtāpitā bhṛśam //
MBh, 13, 84, 24.2 apaḥ saṃsṛjya tejobhistena saṃtāpitā vayam //
MBh, 14, 2, 2.2 saṃtāpayati vaitasya pūrvapretān pitāmahān //
Rāmāyaṇa
Rām, Ay, 39, 8.2 na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati //
Rām, Ay, 40, 21.1 anavāptātapatrasya raśmisaṃtāpitasya te /
Rām, Ay, 79, 17.1 antardāhena dahanaḥ saṃtāpayati rāghavam /
Rām, Ki, 1, 13.1 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ /
Rām, Ki, 1, 16.2 saṃtāpayati saumitre krūraś caitravanānilaḥ //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Yu, 26, 20.2 caryamāṇaṃ tapastīvraṃ saṃtāpayati rākṣasān //
Rām, Yu, 28, 29.1 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ /
Rām, Yu, 31, 8.1 rajanyām aprakāśaśca saṃtāpayati candramāḥ /
Rām, Yu, 60, 6.2 adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ //
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 21.1 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti /
Divyāvadāna
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Harivaṃśa
HV, 13, 16.2 lokān saṃtāpayāmāsus tās tisraḥ sthāṇujaṃgamān //
Kāvyālaṃkāra
KāvyAl, 3, 26.2 vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 58.1 saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ /
Liṅgapurāṇa
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
Matsyapurāṇa
MPur, 103, 4.1 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ /
MPur, 148, 67.2 saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ //
Tantrākhyāyikā
TAkhy, 2, 361.1 saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat //
Bhāratamañjarī
BhāMañj, 1, 960.2 tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ //
BhāMañj, 8, 129.2 cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau //
Hitopadeśa
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Rasamañjarī
RMañj, 5, 27.1 agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /
Rasaratnasamuccaya
RRS, 5, 191.0 saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //
Rasendrasārasaṃgraha
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
Skandapurāṇa
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
Tantrāloka
TĀ, 16, 39.1 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
Ānandakanda
ĀK, 1, 19, 24.1 saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 11.2 grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 4.0 jvarasya dehendriyamanaḥsaṃtāpitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
Haṃsadūta
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 20.3 taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.5 oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ //
Yogaratnākara
YRā, Dh., 31.2 agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ /