Occurrences

Baudhāyanadharmasūtra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
Aṣṭasāhasrikā
ASāh, 11, 6.12 dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ vā na dātukāmo bhaviṣyati /
Buddhacarita
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 68, 13.24 dhanadhānyasamṛddhaiśca saṃtuṣṭai ratnapūjitaiḥ /
MBh, 2, 50, 6.2 svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate //
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 3, 80, 31.1 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MBh, 3, 188, 31.2 tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ /
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 200, 45.2 sa maitrajanasaṃtuṣṭa iha pretya ca nandati //
MBh, 4, 27, 22.1 samprītimāñ janastatra saṃtuṣṭaḥ śucir avyayaḥ /
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 132, 4.1 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ /
MBh, 6, BhaGī 3, 17.2 ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //
MBh, 6, BhaGī 4, 22.1 yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ /
MBh, 6, BhaGī 12, 14.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 11, 2, 20.2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 12, 84, 2.2 susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu //
MBh, 12, 84, 41.1 saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ /
MBh, 12, 95, 3.2 saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 97, 16.2 saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 73.1 svasaṃtuṣṭāścyutāḥ sthānānmānāt pratyavaropitāḥ /
MBh, 12, 118, 8.2 alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam //
MBh, 12, 161, 3.2 saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha //
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 262, 8.1 samā hyārjavasampannāḥ saṃtuṣṭā jñānaniścayāḥ /
MBh, 12, 262, 39.2 gatiṃ gacchanti saṃtuṣṭāstām āhuḥ paramāṃ gatim //
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 13, 32, 9.2 saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho //
MBh, 13, 132, 12.1 stainyānnivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca /
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 14, 93, 18.2 gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ //
Manusmṛti
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
Rāmāyaṇa
Rām, Bā, 1, 68.1 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ /
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 15, 5.1 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ /
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Ay, 101, 27.1 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye /
Rām, Ār, 19, 10.1 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Su, 14, 20.1 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā /
Rām, Yu, 93, 24.1 saṃtuṣṭastena vākyena rāvaṇastasya sāratheḥ /
Saundarānanda
SaundĀ, 1, 10.1 nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 22.1 bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
Divyāvadāna
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 67.1 yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
KūPur, 2, 11, 76.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 17, 72.2 āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ //
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 36, 1.2 pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ /
LiPur, 1, 37, 3.1 tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ /
LiPur, 1, 69, 77.1 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān /
LiPur, 1, 86, 124.2 saṃtuṣṭaḥ śaucasampannaḥ svādhyāyanirataḥ sadā //
LiPur, 2, 5, 32.2 praṇamya sa ca saṃtuṣṭastuṣṭāva garuḍadhvajam //
Matsyapurāṇa
MPur, 11, 19.2 varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā //
MPur, 24, 27.1 prādādvajrīti saṃtuṣṭo bharatena ca /
MPur, 100, 31.2 saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ //
MPur, 112, 10.1 pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
Suśrutasaṃhitā
Su, Utt., 60, 8.1 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī /
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Tantrākhyāyikā
TAkhy, 2, 212.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
TAkhy, 2, 213.2 saṃtuṣṭasya karaprāpte 'py arthe bhavati nādaraḥ //
Śatakatraya
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
Abhidhānacintāmaṇi
AbhCint, 2, 47.1 kalpadruphalasaṃtuṣṭāścaturthe tvarake narāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 30.1 nodvignaṃ na ca saṃtuṣṭam akartṛ spandavarjitam /
Aṣṭāvakragīta, 18, 56.1 saṃtuṣṭo 'pi na saṃtuṣṭaḥ khinno 'pi na ca khidyate /
Aṣṭāvakragīta, 18, 56.1 saṃtuṣṭo 'pi na saṃtuṣṭaḥ khinno 'pi na ca khidyate /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 17.1 tebhyaḥ paramasaṃtuṣṭaḥ prītyujjṛmbhitalocanaḥ /
BhāgPur, 3, 27, 8.1 yadṛcchayopalabdhena saṃtuṣṭo mitabhuṅ muniḥ /
BhāgPur, 4, 12, 50.2 necchaṃstatrātmanātmānaṃ saṃtuṣṭa iti sidhyati //
BhāgPur, 4, 15, 2.2 ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām //
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 8, 40.1 saṃtuṣṭā śraddadhaty etad yathālābhena jīvatī /
BhāgPur, 11, 14, 13.2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
Garuḍapurāṇa
GarPur, 1, 60, 22.1 nābhisthenālpasaṃtuṣṭo hṛtsthena syānmaheśvaraḥ /
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 112, 19.1 nirālasyāḥ susaṃtuṣṭāḥ pratibodhakāḥ /
Hitopadeśa
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 140.2 saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ //
Hitop, 1, 184.1 tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma /
Hitop, 3, 66.13 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Kathāsaritsāgara
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 2, 4, 193.1 atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
KSS, 5, 2, 125.2 yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite //
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
Rasahṛdayatantra
RHT, 3, 1.2 kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //
Rasaratnasamuccaya
RRS, 6, 10.1 tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
Rasaratnākara
RRĀ, V.kh., 1, 21.1 tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /
Rasendracintāmaṇi
RCint, 3, 90.2 kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //
Skandapurāṇa
SkPur, 9, 13.2 atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Ānandakanda
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 3, 114.2 tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ //
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 24.2 tatas tadbhaktisaṃtuṣṭaḥ pratyakṣībhūya śaṅkaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 5.0 kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 10.1 tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
Rasārṇavakalpa
RAK, 1, 55.2 tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 100.1 tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 21.1 svaṃ sthānaṃ yāntu gīrvāṇāḥ saṃtuṣṭā bhāvitaujasaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 93.1 vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 110.1 tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane /
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 195, 7.2 saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire //
Sātvatatantra
SātT, 4, 9.1 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam /
SātT, 4, 71.2 sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 24.2 saṃtuṣṭena prayuktena sidhyanti suvicārataḥ //
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /