Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
Pañcaviṃśabrāhmaṇa
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
Avadānaśataka
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 4, 5.2 tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 11, 4.10 praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtam //
AvŚat, 11, 5.2 mayā sa bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto nausaṃkrameṇottāritaḥ praṇītenāhāreṇa saṃtarpitaḥ praṇidhānaṃ ca kṛtam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
Buddhacarita
BCar, 12, 104.2 saṃtarpitendriyatayā manaḥsvāsthyamavāpyate //
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
Carakasaṃhitā
Ca, Sū., 23, 3.1 saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ /
Ca, Cik., 2, 4, 35.2 tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ //
Lalitavistara
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 7, 71.3 dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma /
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 7, 101.2 saṃtarpyābhicchādya pradakṣiṇamakarot /
Mahābhārata
MBh, 1, 2, 5.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
MBh, 1, 106, 2.2 suhṛdaścāpi dharmātmā dhanena samatarpayat //
MBh, 1, 190, 12.2 viprāṃstu saṃtarpya yudhiṣṭhiro 'nnair gobhiśca ratnair vividhair apūrvaiḥ /
MBh, 2, 32, 15.3 sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat //
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 88, 16.2 āgamya saritaḥ sarvā madhunā samatarpayan //
MBh, 3, 90, 23.2 pratijagrāha vidhivad dhanaiś ca samatarpayat //
MBh, 3, 93, 8.2 saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān //
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 118, 16.2 saṃtarpayāmāsa tathaiva kṛṣṇā te cāpi viprāḥ saha lomaśena //
MBh, 3, 125, 9.1 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā /
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 9, 36, 13.1 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ /
MBh, 12, 42, 5.2 dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat //
MBh, 12, 45, 6.2 kāmaiḥ saṃtarpayāmāsa kṛpaṇāṃstarkakān api //
MBh, 12, 48, 8.2 yeṣu saṃtarpayāmāsa pūrvān kṣatriyaśoṇitaiḥ //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 13, 51, 24.2 idaṃ provāca nṛpate vācā saṃtarpayann iva //
MBh, 13, 61, 25.2 saṃtarpayati śāntātmā yo dadāti vasuṃdharām //
MBh, 13, 63, 5.3 saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān //
MBh, 13, 87, 5.1 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
Manusmṛti
ManuS, 3, 211.2 havirdānena vidhivat paścāt saṃtarpayet pitṝn //
Rāmāyaṇa
Rām, Bā, 34, 8.1 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Agnipurāṇa
AgniPur, 4, 19.2 kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn //
AgniPur, 13, 17.1 kṛṣṇena so 'rjuno vahniṃ khāṇḍave samatarpayat /
Bodhicaryāvatāra
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
Divyāvadāna
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 162.0 so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 535.0 evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 8, 538.0 upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Divyāv, 9, 119.0 tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho 'kālakhādyakairakālapānakaiśca saṃtarpitaḥ //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 265.1 tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 454.1 ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ //
Divyāv, 13, 468.1 anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kūrmapurāṇa
KūPur, 1, 13, 28.1 mandākinījale snātvā saṃtarpya pitṛdevatāḥ /
KūPur, 1, 22, 42.1 snātvā saṃtarpya vidhivad gaṅgāyāṃ devatāḥ pitṝn /
KūPur, 1, 32, 4.1 saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 1, 37, 5.1 kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
KūPur, 2, 12, 17.2 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā //
KūPur, 2, 18, 22.1 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 85.1 tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
KūPur, 2, 39, 55.2 umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn //
Matsyapurāṇa
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
Suśrutasaṃhitā
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Tantrākhyāyikā
TAkhy, 2, 117.1 tad arhasy adyāpi tāvad asmān saṃtarpayitum iti //
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Viṣṇusmṛti
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 121.2 devān saṃtarpya sa raso yajamānaṃ phalena ca //
Garuḍapurāṇa
GarPur, 1, 43, 36.2 agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ //
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 50, 58.2 tataḥ saṃtarpayeddevān ṛṣīnpitṛgaṇāṃstathā //
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
GarPur, 1, 89, 23.2 saṃtarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ //
GarPur, 1, 89, 24.2 saṃtarpyante sudhāhārāstyaktadambhamadaiḥ sadā //
GarPur, 1, 89, 26.1 namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
Hitopadeśa
Hitop, 1, 128.3 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ /
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
Tantrāloka
TĀ, 17, 85.1 tena saṃtarpayetsamyak praśāntakaraṇena tu /
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.2 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
Ānandakanda
ĀK, 1, 3, 48.1 cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ /
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
Haribhaktivilāsa
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
Haṃsadūta
Haṃsadūta, 1, 41.2 murārāteryatra sthagitagaganābhir vijayate patākābhiḥ saṃtarpitabhuvanam antaḥpuravaram //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 84.1 tataḥ prabhāte vimale pitṝn saṃtarpayej jalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 17.1 pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 189, 20.2 saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 4.2 saṃtarpya pitṛdevāṃśca piṇḍena salilena ca //
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 218, 39.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 31.1 pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 220, 45.1 tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /