Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 17, 75.1 ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ /
LiPur, 1, 24, 145.2 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
LiPur, 1, 37, 16.3 kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 41, 48.2 mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 72, 134.2 sahasrapādayuktāya śarvāya parameṣṭhine //
LiPur, 1, 74, 15.1 tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 80, 49.1 vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā /
LiPur, 1, 82, 39.2 etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ //
LiPur, 1, 82, 77.1 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 83, 18.2 bhavāya devadevāya śivāya parameṣṭhine //
LiPur, 1, 84, 5.2 nivedayedvrataṃ caiva śivāya parameṣṭhine //
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 87, 17.1 vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ /
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 95, 51.1 puruṣārthapradānāya pataye parameṣṭhine /
LiPur, 1, 96, 18.1 sthityarthena ca yukto'si pareṇa parameṣṭhinā /
LiPur, 1, 96, 92.1 yogīśvarāya nityāya satyāya parameṣṭhine /
LiPur, 1, 98, 36.2 dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ //
LiPur, 1, 100, 3.1 bhadro nāma gaṇastena preṣitaḥ parameṣṭhinā /
LiPur, 1, 100, 8.1 dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā /
LiPur, 1, 100, 41.2 so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 103, 2.1 tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 103, 40.2 eṣā haimavatī jajñe māyayā parameṣṭhinaḥ //
LiPur, 2, 6, 36.2 namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 10, 2.3 mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 10, 10.1 ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ /
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 32.2 vittaṃ vitteśvarastasya śāsanāt parameṣṭhinaḥ //
LiPur, 2, 12, 3.2 bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ //
LiPur, 2, 12, 11.2 nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 13, 4.1 viśvambharātmanastasya śarvasya parameṣṭhinaḥ /
LiPur, 2, 14, 6.1 kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ /
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 16, 12.2 avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhinaḥ //
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 42, 4.1 aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //