Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Amarakośa
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Rasahṛdayatantra
Rasaratnākara
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaveda (Paippalāda)
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 30, 8.1 bhavata paramāyā diśaḥ parameṣṭhinā rājñā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 10, 14, 9.0 parameṣṭhin saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 16, 10.1 parameṣṭhī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 10, 2.1 prajāpatiḥ parameṣṭhī mṛtyur viśvānaraḥ svaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 21.1 brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam /
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 5, 42.2 vyātte parameṣṭhino brahmaṇāpīpadāma tam //
AVŚ, 10, 7, 17.1 ye puruṣe brahma vidus te viduḥ parameṣṭhinam /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
BaudhDhS, 2, 9, 5.4 oṃ parameṣṭhinaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 15.1 sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 6.3 prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 2.0 annaṃ prāṇaḥ prajāpatiḥ parameṣṭhine svāhety ukhāyām //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.35 sanagaḥ parameṣṭhinaḥ /
BĀU, 2, 6, 3.36 parameṣṭhī brahmaṇaḥ /
BĀU, 4, 6, 3.36 sanagaḥ parameṣṭhiṇaḥ /
BĀU, 4, 6, 3.37 parameṣṭhī brahmaṇaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 1, 12.0 prete vā gṛhapatau parameṣṭhikaraṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 45, 2.1 parameṣṭhimaraṇe putrasyāgnisamādhānam //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 1.0 parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti //
MS, 2, 2, 5, 2.0 parameṣṭhī vā eṣa devānāṃ yaḥ parameṣṭhī //
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
MS, 2, 7, 16, 3.20 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 2, 18.0 parameṣṭhī chandaḥ //
MS, 2, 8, 6, 52.0 prajāpatiḥ parameṣṭhy adhipatir āsīt //
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 2, 12, 2, 17.0 prajāpatiḥ parameṣṭhī mano gandharvaḥ //
MS, 2, 13, 14, 37.0 parameṣṭhī devatā //
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.10 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 10.9 pra parameṣṭhino mātrām āpnoti /
TB, 2, 2, 10, 5.2 tat parameṣṭhinaḥ parameṣṭhitvam /
TB, 2, 2, 10, 5.2 tat parameṣṭhinaḥ parameṣṭhitvam /
Taittirīyasaṃhitā
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 54.1 parameṣṭhy abhidhītaḥ /
VSM, 14, 9.4 viśvakarmā vayaḥ parameṣṭhī chandaḥ /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.3 sa indriyair jagato 'sya jñānād anyonyasya jñeyāt parameṣṭhī vibhājaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.9 ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
Mahābhārata
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 63.15 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam /
MBh, 1, 7, 23.2 jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ //
MBh, 1, 20, 10.3 tvaṃ vibhustapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ /
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 89, 28.1 ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau /
MBh, 1, 89, 29.1 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ /
MBh, 1, 126, 19.5 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā //
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 98, 19.2 ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā //
MBh, 3, 101, 11.2 parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ //
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 186, 5.1 caturvidhāni viprarṣe yathāvat parameṣṭhinā /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 71.2 sarvataḥ plāvayantyāśu coditāḥ parameṣṭhinā //
MBh, 5, 126, 40.1 api cāpyavadad rājan parameṣṭhī prajāpatiḥ /
MBh, 5, 126, 44.1 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 12, 47, 11.1 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam /
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 150, 23.3 parameṣṭhī tathā naiva yena rakṣati mānilaḥ //
MBh, 12, 192, 118.1 prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam /
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 299, 9.1 parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā /
MBh, 12, 321, 34.1 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca /
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 326, 17.2 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam /
MBh, 12, 331, 13.1 tebhyo dhanyataraścaiva nāradaḥ parameṣṭhijaḥ /
MBh, 12, 331, 16.1 śvetadvīpānnivṛttaśca nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 6.1 mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat /
MBh, 12, 335, 3.3 tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā //
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
Manusmṛti
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 77.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
Amarakośa
AKośa, 1, 16.1 brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ /
Harivaṃśa
HV, 3, 8.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
HV, 3, 9.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ /
HV, 3, 11.2 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā //
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 7, 39.3 parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Kumārasaṃbhava
KumSaṃ, 6, 70.1 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 2, 102.1 prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 4, 37.1 tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ /
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 7, 21.2 mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ //
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 40.1 labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 14, 69.1 prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 19, 74.1 viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
KūPur, 1, 25, 74.1 evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
KūPur, 1, 28, 44.2 śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
KūPur, 1, 28, 50.2 vilohitaṃ lelihānam ādityaṃ parameṣṭhinam /
KūPur, 1, 29, 15.1 nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
KūPur, 1, 29, 69.1 devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām /
KūPur, 1, 29, 72.2 na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ //
KūPur, 1, 32, 15.1 bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
KūPur, 1, 38, 38.1 parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
KūPur, 1, 40, 26.1 sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
KūPur, 1, 42, 6.2 yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam //
KūPur, 1, 44, 27.1 tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
KūPur, 1, 46, 1.3 sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ //
KūPur, 1, 46, 7.2 tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
KūPur, 1, 47, 25.1 yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
KūPur, 2, 4, 15.1 ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 5, 32.1 bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 1.2 śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
KūPur, 2, 7, 1.2 śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
KūPur, 2, 8, 15.2 tasyā ekaḥ parameṣṭhī parastānmaheśvaraḥ puruṣaḥ satyarūpaḥ //
KūPur, 2, 9, 17.2 svayaṃprabhaḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ //
KūPur, 2, 11, 121.1 jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
KūPur, 2, 11, 122.1 gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
KūPur, 2, 18, 44.1 namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
KūPur, 2, 19, 32.2 tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ //
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 31, 12.2 procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 31, 91.1 na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 33, 120.2 mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam //
KūPur, 2, 34, 4.1 pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 34, 39.1 tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 42.1 tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 37, 112.1 gaṅgāsaliladhārāya śambhave parameṣṭhine /
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 41, 2.1 mahādevaṃ didṛkṣūṇām ṛṣīṇāṃ parameṣṭhinām /
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 79.1 saṃstavo devadevasya brahmaṇā parameṣṭhinā /
KūPur, 2, 44, 102.2 saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 17, 75.1 ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ /
LiPur, 1, 24, 145.2 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
LiPur, 1, 37, 16.3 kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 41, 48.2 mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 72, 134.2 sahasrapādayuktāya śarvāya parameṣṭhine //
LiPur, 1, 74, 15.1 tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 80, 49.1 vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā /
LiPur, 1, 82, 39.2 etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ //
LiPur, 1, 82, 77.1 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 83, 18.2 bhavāya devadevāya śivāya parameṣṭhine //
LiPur, 1, 84, 5.2 nivedayedvrataṃ caiva śivāya parameṣṭhine //
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 87, 17.1 vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ /
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 95, 51.1 puruṣārthapradānāya pataye parameṣṭhine /
LiPur, 1, 96, 18.1 sthityarthena ca yukto'si pareṇa parameṣṭhinā /
LiPur, 1, 96, 92.1 yogīśvarāya nityāya satyāya parameṣṭhine /
LiPur, 1, 98, 36.2 dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ //
LiPur, 1, 100, 3.1 bhadro nāma gaṇastena preṣitaḥ parameṣṭhinā /
LiPur, 1, 100, 8.1 dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā /
LiPur, 1, 100, 41.2 so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 103, 2.1 tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 103, 40.2 eṣā haimavatī jajñe māyayā parameṣṭhinaḥ //
LiPur, 2, 6, 36.2 namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 10, 2.3 mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 10, 10.1 ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ /
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 32.2 vittaṃ vitteśvarastasya śāsanāt parameṣṭhinaḥ //
LiPur, 2, 12, 3.2 bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ //
LiPur, 2, 12, 11.2 nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 13, 4.1 viśvambharātmanastasya śarvasya parameṣṭhinaḥ /
LiPur, 2, 14, 6.1 kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ /
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 16, 12.2 avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhinaḥ //
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 42, 4.1 aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
Matsyapurāṇa
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 102, 23.1 audumbarāya dadhnāya nīlāya parameṣṭhine /
MPur, 166, 10.1 taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ /
Varāhapurāṇa
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
VarPur, 27, 26.1 itare 'pyandhakāḥ sarve cakreṇa parameṣṭhinā /
VarPur, 27, 29.3 varāheṇa ca devena viṣṇunā parameṣṭhinā //
Viṣṇupurāṇa
ViPur, 2, 1, 35.2 parameṣṭhī tatastasmāt pratihāras tadanvayaḥ //
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
Viṣṇusmṛti
ViSmṛ, 55, 11.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 24.1 arhañjinaḥ pāragatas trikālavit kṣīṇāṣṭakarmāparameṣṭhyadhīśvaraḥ /
AbhCint, 2, 125.1 druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 3.2 parameṣṭhipadau vande satyaṃ ca parameṣṭhinam //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 3, 6.2 ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam //
BhāgPur, 2, 8, 25.1 atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ /
BhāgPur, 2, 9, 37.2 sampradiśyaivam ajano janānāṃ parameṣṭhinam /
BhāgPur, 3, 2, 22.2 tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti //
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 3, 13, 16.2 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
BhāgPur, 3, 20, 46.1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
BhāgPur, 3, 32, 22.1 tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam /
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 8, 38.1 nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ /
BhāgPur, 4, 15, 10.2 yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ //
BhāgPur, 11, 13, 42.2 pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ //
Bhāratamañjarī
BhāMañj, 1, 1324.2 parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 54, 15.1 indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.2 īṣad aprāptayogatvānniyojyāḥ parameṣṭhinaḥ //
Rasahṛdayatantra
RHT, 19, 79.2 paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam //
Rasaratnākara
RRĀ, R.kh., 10, 38.6 parameṣṭhigurubhyo namaḥ /
Skandapurāṇa
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
SkPur, 21, 33.1 mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 4.0 iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
Tantrasāra
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
Tantrāloka
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 224.2 śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 5.0 kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 19.0 paramopeyaviśrāntisatattvaḥ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 2, 6.1, 12.0 parameṣṭhisamāt tasmāt paramopāyato guroḥ //
Haribhaktivilāsa
HBhVil, 2, 202.1 kṣīravṛkṣasamudbhūtaṃ mantritaṃ parameṣṭhinā /
HBhVil, 3, 344.1 auḍumbarāya dadhnāya nīlāya parameṣṭhine /
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 123.1 vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke /
HBhVil, 5, 320.2 parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.2 prasādāddevadevasya viṣṇośca parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.1 pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 7.1 etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 35, 24.2 namitvā rāvaṇistasya devasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 6.1 praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 37, 13.1 tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 39, 15.1 evaṃ stutā tu mānena kapilā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 73, 6.2 lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 78, 3.2 parameṣṭhisutaḥ pārtha nārado munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 16.1 na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 150, 22.1 sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 151, 22.1 tena buddhasvarūpeṇa devena parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 14.2 akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 181, 27.2 ātmānaṃ pātitaṃ jñātvā vṛṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 181, 36.2 vadhyamānaṃ mahādevo bhṛguṇā parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 182, 30.2 bhṛguśca parameṣṭhī sa viṣādam agamat param /
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 51.2 pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 214, 4.2 kanthā muktā tato 'nyatra devena parameṣṭhinā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 209.1 parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ /