Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Mahābhārata
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasahṛdayatantra
Skandapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 5, 42.2 vyātte parameṣṭhino brahmaṇāpīpadāma tam //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 6.3 prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 10.9 pra parameṣṭhino mātrām āpnoti /
TB, 2, 2, 10, 5.2 tat parameṣṭhinaḥ parameṣṭhitvam /
Taittirīyasaṃhitā
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Mahābhārata
MBh, 1, 7, 23.2 jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ //
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 70.1 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
Kūrmapurāṇa
KūPur, 1, 4, 37.1 tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ /
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
KūPur, 1, 7, 21.2 mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ //
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 40.1 labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
KūPur, 1, 14, 69.1 prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
KūPur, 1, 19, 74.1 viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
KūPur, 1, 25, 74.1 evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
KūPur, 1, 29, 15.1 nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
KūPur, 1, 29, 72.2 na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ //
KūPur, 1, 32, 15.1 bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
KūPur, 1, 44, 27.1 tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
KūPur, 1, 46, 1.3 sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ //
KūPur, 1, 46, 7.2 tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 1.2 śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
KūPur, 2, 7, 1.2 śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
KūPur, 2, 11, 121.1 jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
KūPur, 2, 11, 122.1 gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
KūPur, 2, 19, 32.2 tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ //
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 31, 12.2 procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 31, 91.1 na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 4.1 pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 34, 39.1 tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 102.2 saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 17, 75.1 ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ /
LiPur, 1, 24, 145.2 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 37, 16.3 kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 41, 48.2 mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 74, 15.1 tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 82, 77.1 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 87, 17.1 vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ /
LiPur, 1, 100, 41.2 so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 103, 2.1 tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 103, 40.2 eṣā haimavatī jajñe māyayā parameṣṭhinaḥ //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 10, 2.3 mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 10, 10.1 ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ /
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 32.2 vittaṃ vitteśvarastasya śāsanāt parameṣṭhinaḥ //
LiPur, 2, 12, 3.2 bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ //
LiPur, 2, 12, 11.2 nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 13, 4.1 viśvambharātmanastasya śarvasya parameṣṭhinaḥ /
LiPur, 2, 14, 6.1 kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ /
LiPur, 2, 16, 12.2 avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhinaḥ //
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
Matsyapurāṇa
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
Varāhapurāṇa
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
Viṣṇupurāṇa
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 38.1 nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ /
BhāgPur, 4, 15, 10.2 yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ //
Rasahṛdayatantra
RHT, 19, 79.2 paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam //
Skandapurāṇa
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.2 prasādāddevadevasya viṣṇośca parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 7.1 etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 24.2 namitvā rāvaṇistasya devasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.1 tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /