Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 2, 18, 28.1 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān /
MBh, 2, 63, 36.1 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama /
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 275, 51.2 saṃtatāra punas tena setunā makarālayam //
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 6, BhaGī 4, 36.2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MBh, 6, 50, 95.2 saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 12, 111, 29.2 saṃtared yena durgāṇi paratreha ca mānavaḥ //
MBh, 12, 242, 17.2 saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ //
MBh, 12, 290, 62.1 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta /
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 309, 17.2 amoghāsu patantīṣu dharmayānena saṃtara //
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 65, 60.2 sa saṃtarati durgāṇi pretya cānantyam aśnute //
MBh, 13, 85, 46.2 ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ //
MBh, 14, 49, 27.2 aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam //