Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Śatakatraya
Bhāratamañjarī
Skandapurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 1.2 ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
Ṛgveda
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
Mahābhārata
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 2, 18, 28.1 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān /
MBh, 2, 63, 36.1 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama /
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 275, 51.2 saṃtatāra punas tena setunā makarālayam //
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 6, BhaGī 4, 36.2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MBh, 6, 50, 95.2 saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 12, 111, 29.2 saṃtared yena durgāṇi paratreha ca mānavaḥ //
MBh, 12, 242, 17.2 saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ //
MBh, 12, 290, 62.1 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta /
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 309, 17.2 amoghāsu patantīṣu dharmayānena saṃtara //
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 65, 60.2 sa saṃtarati durgāṇi pretya cānantyam aśnute //
MBh, 13, 85, 46.2 ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ //
MBh, 14, 49, 27.2 aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam //
Manusmṛti
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 9, 159.2 tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ //
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Rāmāyaṇa
Rām, Bā, 34, 4.2 katareṇa pathā brahman saṃtariṣyāmahe vayam //
Rām, Ay, 41, 28.1 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 105, 22.1 tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 132.2 tāsām evānubhāvena saṃterus te mahodadhim //
Divyāvadāna
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Kūrmapurāṇa
KūPur, 1, 10, 68.1 yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
Bhāratamañjarī
BhāMañj, 5, 142.2 kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate //
BhāMañj, 13, 406.2 saṃtaranti ca durgāṇi nārāyaṇaparāyaṇāḥ //
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
Skandapurāṇa
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
Haribhaktivilāsa
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //