Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 3, 49.1 śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
Mahābhārata
MBh, 1, 57, 53.2 saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca /
MBh, 1, 68, 71.2 imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā //
MBh, 1, 69, 17.2 uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet //
MBh, 1, 104, 9.13 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā /
MBh, 1, 147, 15.2 ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja //
MBh, 1, 194, 9.2 na saṃtyakṣyati kaunteyān rājyadānair api dhruvam //
MBh, 2, 5, 40.2 kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi //
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 3, 30, 11.1 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ /
MBh, 3, 181, 7.1 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ /
MBh, 3, 188, 82.1 mitrasambandhinaścāpi saṃtyakṣyanti narās tadā /
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 212, 12.1 sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā /
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 5, 22, 17.2 sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 133, 36.1 skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ /
MBh, 5, 136, 17.2 saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva //
MBh, 6, 74, 8.2 duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ //
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 7, 31, 6.1 tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte /
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 85, 51.2 raṇe saṃtyajati prāṇān dvitīyastvaṃ ca sātyake //
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 131, 2.2 taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ //
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 4, 3.2 kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā //
MBh, 9, 12, 29.2 saṃtyajya manasā prāṇānmadrādhipam ayodhayat //
MBh, 9, 14, 8.2 prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane //
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 51, 4.2 jagāma tridivaṃ rājan saṃtyajyeha kalevaram //
MBh, 10, 7, 58.2 saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat //
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 11, 17.2 saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham //
MBh, 12, 18, 22.2 saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat //
MBh, 12, 25, 25.1 saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhir ardyamānaḥ /
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 56, 58.2 nindanti svān adhīkārān saṃtyajanti ca bhārata //
MBh, 12, 57, 10.2 mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ //
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 10.2 apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti //
MBh, 12, 94, 12.2 tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā //
MBh, 12, 97, 14.2 jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ //
MBh, 12, 105, 35.2 tathānye saṃtyajantyenaṃ matvā paramadurlabham //
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 129, 7.2 kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit //
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 137, 13.2 kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca //
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 149, 68.1 bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ /
MBh, 12, 152, 11.2 na saṃtyajatyātmakarma yanna jīryati jīryataḥ //
MBh, 12, 159, 48.1 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati /
MBh, 12, 171, 28.2 madvilāpanam etat tu pratibuddho 'smi saṃtyaja //
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 220, 55.1 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ /
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 268, 11.2 bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ //
MBh, 12, 275, 17.2 utseko narakāyaiva tasmāt taṃ saṃtyajāmyaham //
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 320, 26.2 guṇān saṃtyajya śabdādīn padam adhyagamat param //
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 14, 65.1 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 58, 30.1 yadi no brāhmaṇāstāta saṃtyajeyur apūjitāḥ /
MBh, 13, 128, 13.3 tāṃśca saṃtyajya bhagavañśmaśāne ramase katham //
MBh, 14, 17, 18.2 dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha //
MBh, 14, 46, 53.1 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ /
MBh, 14, 61, 9.3 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam //
MBh, 14, 79, 11.2 sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi //
Manusmṛti
ManuS, 4, 181.1 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
ManuS, 6, 3.1 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
Rāmāyaṇa
Rām, Ay, 58, 47.2 yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam //
Rām, Ay, 94, 28.2 kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ //
Rām, Ay, 100, 15.2 yajasva dehi dīkṣasva tapas tapyasva saṃtyaja //
Rām, Ār, 15, 30.2 saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ //
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 35, 17.1 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 58, 6.2 śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam //
Rām, Ki, 5, 14.1 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ /
Rām, Ki, 6, 18.1 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā /
Rām, Ki, 55, 11.1 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ /
Rām, Yu, 56, 6.2 śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi //
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Utt, 21, 19.1 amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ /
Rām, Utt, 29, 17.1 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam /
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 49, 11.3 saṃtyajiṣyati dharmātmā kālena mahatā mahān //
Rām, Utt, 50, 12.2 saṃtyajiṣyati dharmātmā kālena mahatā kila //
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /
Bhallaṭaśataka
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
Bodhicaryāvatāra
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
Kūrmapurāṇa
KūPur, 1, 9, 46.1 saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 2, 12, 42.1 yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 37, 29.2 vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
KūPur, 2, 44, 13.1 saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
KūPur, 2, 44, 120.2 saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha //
Liṅgapurāṇa
LiPur, 1, 9, 23.1 saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ /
LiPur, 1, 9, 54.2 vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 64, 21.2 tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama //
LiPur, 1, 69, 88.1 balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca /
LiPur, 1, 71, 80.2 śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan //
LiPur, 1, 71, 85.1 nāryaścaranti saṃtyajya bhartṝn svairaṃ vṛthādhamāḥ /
LiPur, 1, 71, 88.1 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 73, 2.2 saṃtyajya devadeveśaṃ liṅgamūrtimaheśvaram /
LiPur, 1, 77, 39.2 kurukṣetre ca yaḥ prāṇānsaṃtyajedyāti nirvṛtim //
LiPur, 1, 86, 13.2 saṃtyajetsarvayatnena viraktaḥ so'bhidhīyate //
LiPur, 1, 86, 28.1 tāni bhāgyānyaśuddhāni saṃtyajecca dhanāni ca /
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 91, 74.1 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 91, 74.2 śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 92, 168.2 śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ //
LiPur, 1, 92, 175.2 anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet //
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
LiPur, 2, 47, 3.2 saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ //
Matsyapurāṇa
MPur, 57, 23.1 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati /
MPur, 109, 4.1 sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi /
MPur, 120, 4.2 sakhījanena saṃtyaktā kāntenābhisamujhitā //
MPur, 146, 7.1 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ /
MPur, 148, 19.2 taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām /
MPur, 150, 49.1 nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ /
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 153, 56.2 saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ /
MPur, 153, 76.2 kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ //
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
MPur, 154, 307.1 tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā /
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 15.2 saṃtyaktavyāḥ patitavat kṣatayonyā api striyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.2 saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 9, 135.2 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava /
ViPur, 2, 13, 29.2 saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
ViPur, 3, 18, 15.2 alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī //
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 10, 26.2 tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate //
ViPur, 5, 13, 17.1 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā /
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
ViPur, 5, 38, 8.1 yasmindine hariryāto divaṃ saṃtyajya medinīm /
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
Yājñavalkyasmṛti
YāSmṛ, 2, 198.1 prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan /
Śatakatraya
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 15.1 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja /
Bhāgavatapurāṇa
BhāgPur, 11, 6, 42.3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān /
BhāgPur, 11, 7, 69.2 śūnye gṛhe māṃ saṃtyajya putraiḥ svar yāti sādhubhiḥ //
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
Bhāratamañjarī
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 985.2 vinaṣṭaśāpaṃ vidadhe saṃtyaktaṃ tena rakṣasā //
BhāMañj, 1, 1234.2 akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi //
BhāMañj, 7, 411.1 saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
BhāMañj, 13, 740.1 tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām /
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1455.1 apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca /
BhāMañj, 14, 28.1 saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ /
Devīkālottarāgama
DevīĀgama, 1, 64.2 saṃtyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 96, 73.3 māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim //
Hitopadeśa
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Hitop, 4, 46.1 saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi /
Kathāsaritsāgara
KSS, 1, 7, 58.1 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
KSS, 5, 2, 204.2 saṃtyajya śṛṅkhalāpāśam iva yātā tato 'pyaham //
Kālikāpurāṇa
KālPur, 55, 68.2 udake tarumūle vā nirmālyaṃ tatra saṃtyajet //
KālPur, 55, 92.1 dhūmodgāre tathā vānte nityakarmāṇi saṃtyajet /
KālPur, 55, 96.1 kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.2 surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva saṃtyajet //
Narmamālā
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
KṣNarm, 3, 27.1 puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā /
Rasahṛdayatantra
RHT, 12, 2.2 saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //
RHT, 19, 52.2 kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā //
Rasamañjarī
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
Rasaratnākara
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, V.kh., 19, 101.1 tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
Rasendracintāmaṇi
RCint, 7, 91.1 malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
Rasendracūḍāmaṇi
RCūM, 15, 40.2 tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //
Rājanighaṇṭu
RājNigh, 13, 197.1 saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /
Skandapurāṇa
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
Gheraṇḍasaṃhitā
GherS, 5, 83.2 saṃtyajya viṣayān sarvān manomūrchā sukhapradā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
Mugdhāvabodhinī
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 225, 4.1 pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa /
Sātvatatantra
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //