Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 21.9 mā bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 3, 25.5 sa ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 7.3 śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Carakasaṃhitā
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Mahābhārata
MBh, 1, 16, 27.6 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire /
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 1, 152, 1.7 bākāḥ paramasaṃtrastā bhīmaṃ śaraṇam āyayuḥ /
MBh, 2, 5, 39.11 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam //
MBh, 3, 12, 10.1 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam /
MBh, 3, 60, 1.3 abudhyata varārohā saṃtrastā vijane vane //
MBh, 3, 60, 2.2 prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham //
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 143, 15.2 vṛkṣān āsādya saṃtrastās tatra tatra nililyire //
MBh, 3, 168, 16.2 sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt //
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 41, 8.2 uttaraścāpi saṃtrasto rathopastha upāviśat //
MBh, 4, 43, 1.2 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye /
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 5, 63, 14.2 utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata //
MBh, 6, 45, 48.2 saṃtrastā pāṇḍavī senā vātavegahateva nauḥ //
MBh, 7, 3, 14.2 kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ //
MBh, 7, 107, 28.2 saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ //
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 8, 35, 32.1 te bhīmabhayasaṃtrastās tāvakā bharatarṣabha /
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 272, 9.2 vṛtrasya devāḥ saṃtrastā na śāntim upalebhire //
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 83, 55.2 sādhyāśca sarve saṃtrastā daiteyasya parākramāt //
MBh, 13, 118, 9.1 kīṭa saṃtrastarūpo 'si tvaritaścaiva lakṣyase /
Rāmāyaṇa
Rām, Bā, 38, 24.1 ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ /
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 55, 15.1 trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite /
Rām, Ay, 32, 10.1 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt /
Rām, Ay, 33, 9.2 samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva //
Rām, Ay, 60, 9.2 niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati //
Rām, Ay, 72, 19.2 śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā //
Rām, Ār, 23, 17.2 ūcuḥ paramasaṃtrastā guhyakāś ca parasparam //
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ki, 2, 13.1 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam /
Rām, Ki, 9, 10.1 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau /
Rām, Ki, 10, 11.2 prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau /
Rām, Ki, 49, 31.1 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām /
Rām, Yu, 41, 10.1 saṃtrastahṛdayāḥ sarve prākārād avaruhya te /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Bodhicaryāvatāra
BoCA, 2, 53.1 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
Kūrmapurāṇa
KūPur, 2, 34, 55.2 dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
Laṅkāvatārasūtra
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
Liṅgapurāṇa
LiPur, 1, 17, 46.1 tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ /
LiPur, 2, 5, 138.1 tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī /
Matsyapurāṇa
MPur, 47, 86.2 utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan //
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
Tantrākhyāyikā
TAkhy, 2, 359.1 evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvacchrutvā saṃtrastena dvāḥstho 'bhihitaḥ //
Viṣṇupurāṇa
ViPur, 5, 5, 12.1 ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 17.1 tac chrutvā te 'tisaṃtrastā vimucya sahasodaram /
BhāgPur, 11, 1, 20.2 vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ //
Bhāratamañjarī
BhāMañj, 5, 479.1 tasminprayāte saṃtrasto dhṛtarāṣṭro 'tha saṃjayam /
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
Hitopadeśa
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Hitop, 4, 52.1 bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat /
Narmamālā
KṣNarm, 1, 70.2 saṃtrastabālakānāṃ ca karuṇo rodanadhvaniḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.2 ugrabhairavasaṃtrastaharārtivinivārakaḥ //