Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Aitareyabrāhmaṇa
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 9, 21.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 25.0 tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 29.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 62.0 vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha //
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 8.5 yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
Kāṭhakasaṃhitā
KS, 10, 5, 46.0 tām agnir anūddrutya samadahat //
KS, 15, 2, 33.0 agne saṃdaha rakṣaḥ //
KS, 15, 2, 34.0 saṃdagdhaṃ rakṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 3, 29.0 agne saṃdaha rakṣaḥ //
MS, 2, 6, 3, 30.0 saṃdagdhaṃ rakṣaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 7, 14.1 saṃdagdhaṃ rakṣaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 46.1 nāsaṃdahyāvakṣāṇāni prayāyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.6 vaiśvānareṇa sayujā sajoṣās taṃ pratyañcaṃ saṃdaha jātavedaḥ /
Ṛgveda
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
BhāgPur, 4, 14, 13.1 lokadhikkārasaṃdagdhaṃ dahiṣyāmaḥ svatejasā /
BhāgPur, 11, 10, 13.2 guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ //
Garuḍapurāṇa
GarPur, 1, 109, 50.2 te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam //
Mātṛkābhedatantra
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 14, 32.2 japapūjādikaṃ tasyāḥ saṃdahet tena tejasā //
Rasaprakāśasudhākara
RPSudh, 5, 84.1 lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 9.1 māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham /
Ānandakanda
ĀK, 1, 5, 40.1 saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā /
Gheraṇḍasaṃhitā
GherS, 1, 9.2 yogānalena saṃdahya ghaṭaśuddhiṃ samācaret //
Rasakāmadhenu
RKDh, 1, 1, 69.1 saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 47.2 dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 85, 92.1 yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 86, 8.3 retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara /
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //