Occurrences

Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kirātārjunīya
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 53.2 agniḥ sūrya āpo medhāṃ viśve devāś ca saṃdaduḥ //
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 93.2 bṛhaspatiprasūtā asyai saṃdatta vīryam //
VSM, 12, 94.2 sarvāḥ saṃgatya vīrudho 'syai saṃdatta vīryam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 1.3 tan mahyaṃ samaduḥ sarva eta ādityāso adityā saṃvidānāḥ //
Ṛgveda
ṚV, 1, 139, 1.2 yaddha krāṇā vivasvati nābhā saṃdāyi navyasī /
Mahābhārata
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 13, 114, 8.1 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ /
Manusmṛti
ManuS, 8, 342.1 asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ /
Rāmāyaṇa
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Yu, 46, 9.2 vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Agnipurāṇa
AgniPur, 5, 5.2 śatrughna ṛṣyaśṛṅgeṇa tāsu saṃdattapāyasāt //
Daśakumāracarita
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
Kirātārjunīya
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //