Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Haribhaktivilāsa
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 12.1 devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt /
Kauśikasūtra
KauśS, 14, 3, 25.1 tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya yasmāt kośād ity antaḥ //
Mahābhārata
MBh, 1, 3, 18.2 sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe /
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 80.1 tam upādhyāyaḥ saṃdideśa /
MBh, 1, 3, 90.3 na hy aham upādhyāyena saṃdiṣṭaḥ /
MBh, 1, 9, 5.8 dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ /
MBh, 1, 35, 12.3 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ /
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 38, 14.1 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca /
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 115, 28.20 kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam /
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 184, 2.3 jijñāsamānastu sa tān saṃdideśa nṛpātmajaḥ /
MBh, 1, 187, 17.2 yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat //
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 3, 65, 2.1 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam /
MBh, 3, 232, 18.1 etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara /
MBh, 3, 241, 36.2 saṃdideśa tato rājā vyāpārasthān yathākramam //
MBh, 3, 270, 28.2 saṃdideśetikartavye vajravegapramāthinau //
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 4, 5, 15.8 iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam /
MBh, 5, 81, 36.2 sampariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame //
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 7, 53, 55.3 saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum //
MBh, 7, 122, 39.2 ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha /
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 12, 264, 12.2 satyena sampariṣvajya saṃdiṣṭo gamyatām iti //
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 71, 21.2 cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati //
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 15, 44, 50.3 saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha //
Rāmāyaṇa
Rām, Bā, 2, 25.2 vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ //
Rām, Ay, 5, 1.1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane /
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 76, 21.2 prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat //
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ār, 53, 1.1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān /
Rām, Ār, 66, 2.2 āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau //
Rām, Ki, 2, 27.1 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ /
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Ki, 30, 23.1 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 40, 5.2 vegavikramasampannān saṃdideśa viśeṣavit //
Rām, Ki, 42, 1.1 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam /
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 44, 3.1 saṃdideśa daśagrīvo vīrānnayaviśāradān /
Rām, Su, 56, 85.2 prāyacchat paramodvignā vācā māṃ saṃdideśa ha //
Rām, Su, 56, 128.1 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān /
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 71, 20.1 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 114, 16.2 tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ //
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Utt, 32, 12.1 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau /
Rām, Utt, 66, 5.1 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Rām, Utt, 76, 22.1 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamām /
Rām, Utt, 84, 15.1 iti saṃdiśya bahuśo muniḥ prācetasastadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 22, 26.1 saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti /
BKŚS, 22, 46.1 ityādi bahu saṃkīrṇam asau saṃdiśya sādaram /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 6, 266.1 punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa //
DKCar, 2, 8, 195.0 punaḥ pracaṇḍavarmaṇe saṃdeśyam anāyakamidaṃ rājyam //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Harṣacarita
Harṣacarita, 1, 205.1 akathayacca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 9, 37.1 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 1.1 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
Matsyapurāṇa
MPur, 47, 80.2 tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata //
MPur, 176, 1.3 saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham //
Nāradasmṛti
NāSmṛ, 2, 5, 10.2 saṃdiṣṭaḥ karma kurvīta śaktaś ced avicārayan //
Yājñavalkyasmṛti
YāSmṛ, 2, 232.2 saṃdiṣṭasyāpradātā ca samudragṛhabhedakṛt //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 1.2 iti saṃdiśya bhagavānbārhiṣadairabhipūjitaḥ /
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
Kathāsaritsāgara
KSS, 1, 5, 65.1 tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 2, 3, 21.2 evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 3, 2, 57.1 gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam /
KSS, 3, 2, 60.2 yaugandharāyaṇāyāpi saṃdideśa yathepsitam //
KSS, 3, 2, 64.2 iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
Rasaratnasamuccaya
RRS, 2, 144.1 nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /
Haribhaktivilāsa
HBhVil, 5, 300.1 nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā /
Kokilasaṃdeśa
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //