Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 6, 19.0 evam eva punaḥ prātaḥ saṃdhattaḥ //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 140, 6.0 vācaivainat tad brahmaṇā saṃdadhāti //
JB, 1, 155, 19.0 tenemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad vā asya svargyam //
JB, 1, 155, 23.0 yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 7.0 te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti //
JB, 1, 157, 10.0 tenobhayaṃ dhanaṃ saṃhitam ajayan //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 157, 12.0 ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 158, 4.0 tenaitat samadadhuḥ //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 160, 20.0 jyaiṣṭhyenaiva taj jyaiṣṭhyaṃ saṃdadhati jyaiṣṭhyena jyaiṣṭhye pratitiṣṭhanti //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 209, 8.0 tenāhorātre upariṣṭāt samadadhuḥ //
JB, 1, 209, 9.0 yat samadadhus tat saṃdheḥ saṃdhitvam //
JB, 1, 232, 11.0 tad etad brahma ca kṣatraṃ ca saṃdhāya rātriṃ vahataḥ //
JB, 1, 232, 12.0 tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 270, 8.0 athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 11.0 retasyāyāṃ prastutāyāṃ manasāpaḥ saṃdadhyāt //
JB, 1, 270, 15.0 gāyatryāṃ prastutāyāṃ prāṇena vāyuṃ saṃdadhyāt //
JB, 1, 270, 19.0 triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt //
JB, 1, 270, 23.0 jagatyāṃ prastutāyāṃ śrotreṇa diśaḥ saṃdadhyāt //
JB, 1, 270, 27.0 anuṣṭubhi prastutāyāṃ vācā pṛthivīṃ saṃdadhyāt //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //