Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.5 tābhyāṃ yajñasya śiraḥ saṃhitam iti //
Su, Sū., 14, 40.1 vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Cik., 1, 91.2 mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ //
Su, Cik., 3, 52.1 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite /
Su, Cik., 3, 70.2 sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet //