Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Toḍalatantra
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 28, 39.2 saṃdhārayati vegāṃśca sevate sāhasāni ca //
Mahābhārata
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 74, 5.1 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃstitikṣati /
MBh, 1, 96, 53.96 yathāśakti yathādharmaṃ balaṃ saṃdhārayāmyaham /
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 3, 190, 34.1 mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta /
MBh, 3, 196, 9.2 kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ /
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 7, 41, 18.2 ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm //
MBh, 7, 55, 17.2 kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām //
MBh, 12, 149, 20.2 na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca //
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 13, 84, 31.2 gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati /
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 6.2 ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
Manusmṛti
ManuS, 3, 79.1 sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā /
Rāmāyaṇa
Rām, Ay, 57, 31.2 ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 69.2 prāṇāpānau ca yatnena samaṃ saṃdhārayed iti //
Divyāvadāna
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Liṅgapurāṇa
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
Suśrutasaṃhitā
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Utt., 58, 11.1 vegaṃ saṃdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati /
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 21.1 yasyāṃ saṃdhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ /
BhāgPur, 2, 1, 22.2 yathā saṃdhāryate brahman dhāraṇā yatra saṃmatā /
BhāgPur, 2, 1, 23.3 sthūle bhagavato rūpe manaḥ saṃdhārayeddhiyā //
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
Kathāsaritsāgara
KSS, 6, 1, 116.1 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.1 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.1 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
ToḍalT, Navamaḥ paṭalaḥ, 22.2 vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret //
Śyainikaśāstra
Śyainikaśāstra, 6, 9.1 saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ /
Śāktavijñāna
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
Haribhaktivilāsa
HBhVil, 5, 456.1 saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 123.2 saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe //