Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 134, 18.24 pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi /
MBh, 1, 212, 5.1 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān /
MBh, 1, 216, 16.1 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān /
MBh, 2, 21, 5.2 samanahyajjarāsaṃdhaḥ kṣatradharmam anuvrataḥ //
MBh, 2, 36, 14.2 yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān //
MBh, 2, 66, 12.1 saṃnaddho hyarjuno yāti vivṛtya parameṣudhī /
MBh, 3, 233, 2.1 abhedyāni tataḥ sarve samanahyanta bhārata /
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 295, 12.1 saṃnaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ /
MBh, 4, 2, 20.2 varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati /
MBh, 4, 5, 15.4 tāni sarvāṇi saṃnahya pañca pañcācalopamāḥ /
MBh, 4, 5, 24.7 tāni sarvāṇi saṃnahya vāsobhiḥ pariveṣṭya ca /
MBh, 4, 35, 19.2 kavacena mahārheṇa samanahyad bṛhannaḍām //
MBh, 4, 44, 19.2 sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 5, 49, 8.2 krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum //
MBh, 5, 55, 4.1 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā /
MBh, 5, 139, 30.1 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ /
MBh, 5, 149, 31.2 śastreṇa samare rājan saṃnaddhaṃ syandane sthitam //
MBh, 5, 180, 7.2 divyāśvayuji saṃnaddhe kāñcanena vibhūṣite //
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 71, 3.1 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata /
MBh, 6, 76, 2.2 saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā //
MBh, 6, 77, 17.2 saṃnaddhāḥ samadṛśyanta rājānaśca mahābalāḥ //
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 95, 33.2 saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ //
MBh, 7, 10, 33.1 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ /
MBh, 7, 21, 4.2 tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam //
MBh, 7, 58, 31.1 kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā /
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 66, 40.2 tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam //
MBh, 7, 69, 72.1 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā /
MBh, 7, 70, 41.1 svakenāham anīkena saṃnaddhakavacāvṛtaḥ /
MBh, 7, 85, 58.1 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ /
MBh, 8, 7, 5.2 saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate //
MBh, 8, 16, 25.1 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ /
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 34, 20.1 so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrchitaḥ /
MBh, 9, 2, 27.2 na sa saṃnahyate rājann iti mām abravīd vacaḥ //
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 7, 3.1 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ /
MBh, 9, 7, 5.2 saṃnaddhānyeva dadṛśur mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 22, 70.2 stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate //
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 12, 4, 15.2 saṃnahyatāṃ tanutrāṇi rathān yojayatām api //
MBh, 12, 96, 8.1 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet /
MBh, 12, 96, 8.1 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet /
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 14, 78, 14.1 saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //