Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Toḍalatantra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
Gautamadharmasūtra
GautDhS, 1, 2, 41.1 vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 19, 75.0 tayor madhye dadhi madhu saṃnihite bhavataḥ //
Jaiminīyabrāhmaṇa
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 8.0 te 'kṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajan //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 197, 3.0 saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni //
JB, 1, 301, 7.0 mahāsaṃgrāmas tasminn ardhe saṃnidhīyeta //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
Kāṭhakasaṃhitā
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
MuṇḍU, 2, 2, 7.3 manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ saṃnidhāya /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 1.3 agnau vāmaṃ vasu saṃnyadadhata /
Taittirīyasaṃhitā
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 2, 2, 4, 8.1 hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet /
TS, 5, 5, 3, 26.0 te vāmaṃ vasu saṃnyadadhata //
Taittirīyāraṇyaka
TĀ, 5, 8, 13.8 vibhrāji saurye brahma saṃnyadadhata /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 54.1 guror gurau saṃnihite guruvadvṛttir iṣyate /
Āpastambadharmasūtra
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi vā saṃnihite nihīnataravṛttiḥ syāt //
ĀpDhS, 2, 5, 9.0 saṃnihite mūtrapurīṣavātakarmoccairbhāṣāhāsaṣṭhevanadantaskavananiḥśṛṅkhaṇabhrukṣepaṇatālananiṣṭhyānīti //
Āpastambaśrautasūtra
ĀpŚS, 7, 25, 7.0 tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 20.1 ubhayoḥ saṃnidhāya śirasī udakumbhenāvasicya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 17.1 saṃgrāmo vā eṣa saṃnidhīyate /
Arthaśāstra
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
Carakasaṃhitā
Ca, Sū., 17, 119.1 nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Mahābhārata
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 3, 111.3 na hi te kṣatriyāntaḥpure saṃnihitā /
MBh, 1, 67, 30.2 vinidhāya tato bhāraṃ saṃnidhāya phalāni ca //
MBh, 1, 219, 13.1 na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 45, 55.1 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe /
MBh, 3, 14, 1.3 yadyahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā //
MBh, 3, 80, 43.2 gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho //
MBh, 3, 80, 77.2 yatra saṃnihito nityaṃ svayam eva hutāśanaḥ /
MBh, 3, 81, 8.2 satataṃ nāma rājendra yatra saṃnihito hariḥ //
MBh, 3, 81, 44.2 yatra saṃnihitā nityaṃ pitaro daivataiḥ saha //
MBh, 3, 82, 106.2 sadā saṃnihito yatra harir vasati bhārata /
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 93, 12.2 yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk //
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 36, 33.1 ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure /
MBh, 5, 114, 8.1 dve me śate saṃnihite hayānāṃ yadvidhāstava /
MBh, 5, 122, 47.1 idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam /
MBh, 6, 15, 18.1 kṛpe saṃnihite tatra bharadvājātmaje tathā /
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 12, 136, 24.1 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ /
MBh, 13, 2, 45.1 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe /
MBh, 13, 10, 19.2 nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā //
MBh, 13, 19, 19.2 nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ //
MBh, 13, 62, 36.1 megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ /
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 34.1 tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam /
Manusmṛti
ManuS, 2, 186.1 dūrād āhṛtya samidhaḥ saṃnidadhyād vihāyasi /
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
Rāmāyaṇa
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ār, 68, 17.1 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim /
Rām, Yu, 28, 5.2 nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ //
Rām, Utt, 23, 44.2 ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ //
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Saundarānanda
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 26, 3.2 nāmānugatarūpāṇi sadā saṃnihitāni ca //
AHS, Utt., 3, 43.1 trirahnaḥ siktasaṃmṛṣṭe sadā saṃnihitānale /
AHS, Utt., 18, 13.2 saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān //
AHS, Utt., 40, 47.2 vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 66.1 yathāsaṃnihitais tatra vaikhānasakumārakaiḥ /
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 18, 216.2 saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ //
BKŚS, 20, 104.2 samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate //
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 25, 54.2 balād ālambanaṃ tatra gomukhaḥ saṃnidhīyate //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 5, 46.1 ahaṃ ca tatra saṃnihitaḥ kiṃcid asmeṣi //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 17, 52.1 rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
Kūrmapurāṇa
KūPur, 2, 4, 9.2 teṣāṃ saṃnihito nityaṃ ye bhaktyā māmupāsate //
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 36, 18.2 tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ //
KūPur, 2, 36, 57.2 tatra saṃnihitā gaṅgā tīrthānyāyatanāni ca //
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 68.2 kailāsāccābhiniṣkramya tatra saṃnihito haraḥ //
KūPur, 2, 42, 12.2 tatra saṃnihitaḥ śrīmān bhagavān nakulīśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 1, 14.2 iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ //
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 89, 79.2 tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca //
LiPur, 1, 89, 87.1 tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai /
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
Matsyapurāṇa
MPur, 102, 8.2 bhavetsaṃnihitā tatra gaṅgā tripathagāminī //
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
Suśrutasaṃhitā
Su, Sū., 13, 22.5 atha suvāntāṃ pūrvavat saṃnidadhyāt //
Su, Sū., 34, 12.2 bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ //
Su, Sū., 44, 40.1 pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Utt., 21, 23.2 saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte //
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Su, Utt., 47, 8.2 vidhivat sevyamāne tu madye saṃnihitā guṇāḥ //
Sūryasiddhānta
SūrSiddh, 1, 62.2 rohītakam avantī ca yathā saṃnihitaṃ saraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 5, 38, 10.2 nityaṃ saṃnihitastatra bhagavānkeśavo yataḥ //
Viṣṇusmṛti
ViSmṛ, 28, 29.1 guror gurau saṃnihite guruvad varteta //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 3.1 saṃtoṣaḥ saṃnihitasādhanād adhikasyānupāditsā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 28.2 mathurā bhagavānyatra nityaṃ saṃnihito hariḥ //
Bhāratamañjarī
BhāMañj, 13, 87.2 yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 1251.2 āste sadā saṃnihitaḥ kṣapayansarvaviplavān //
BhāMañj, 19, 2.1 muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /
Garuḍapurāṇa
GarPur, 1, 42, 16.1 prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava /
GarPur, 1, 123, 12.2 nityamekādaśī yatra tatra saṃnihito hariḥ //
GarPur, 1, 125, 3.1 dvādaśyekādaśī yatra tatra saṃnihito hariḥ /
GarPur, 1, 125, 3.2 daśamyekādaśī yatra tatra saṃnihito 'suraḥ /
Hitopadeśa
Hitop, 1, 75.7 vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ //
Hitop, 1, 197.2 kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām /
Hitop, 1, 200.7 saṃnihite lubdhake bhavadbhyāṃ palāyitavyam /
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Hitop, 4, 72.2 kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām /
Kathāsaritsāgara
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 3, 4, 341.2 tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.2 dūrādāhṛtya samidhaḥ saṃnidadhyād vihāyasi /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 19.2 iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 7.2 meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 41.2 mahābalābhidhānena śivaḥ saṃnihitaḥ svayam //
Gorakṣaśataka
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
Haribhaktivilāsa
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 4, 342.1 pūjayiṣyaṃs tataḥ kṛṣṇam ādau saṃnihitaṃ gurum /
HBhVil, 4, 345.2 gurau saṃnihite yas tu pūjayed anyam agrataḥ /
HBhVil, 5, 428.2 yataḥ saṃnihitas tatra bhagavān madhusūdanaḥ //
HBhVil, 5, 444.2 nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
Kokilasaṃdeśa
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.2 tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 17.1 nityaṃ saṃnihitastatra śaṅkaro hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 39.1 mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 10.3 uttare narmadākūle sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 42, 66.3 atra saṃnihito deva tīrthe bhava maheśvara //
SkPur (Rkh), Revākhaṇḍa, 118, 36.3 atra saṃsthāpayiṣyāmi sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 150, 38.2 atra tīrthe jagannātha sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 164, 1.3 yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 25.2 sadā saṃnihito 'pyatra tīrthe bhavitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 179, 6.2 tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 220, 42.2 snātavyaṃ mānavaistatra yatra saṃnihito haraḥ //