Occurrences

Atharvaveda (Śaunaka)
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Divyāvadāna
Meghadūta
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 2.2 dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ //
Aṣṭasāhasrikā
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
Buddhacarita
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
Lalitavistara
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
Mahābhārata
MBh, 1, 214, 27.2 mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ //
MBh, 5, 111, 2.2 tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ //
MBh, 5, 181, 15.1 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame /
MBh, 7, 93, 23.2 sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata //
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
Rāmāyaṇa
Rām, Utt, 41, 12.2 kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha //
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāvadāna
Divyāv, 1, 436.0 tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāv, 2, 492.0 tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Meghadūta
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 11, 200.1 teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni //