Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Rājanighaṇṭu
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
Atharvaveda (Śaunaka)
AVŚ, 6, 46, 3.1 yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 15, 9.1 saṃnayed ity ekeṣām //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
BĀU, 6, 4, 25.2 atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati /
Gobhilagṛhyasūtra
GobhGS, 4, 1, 12.0 caror uddhṛtya bilvamātram avadānaiḥ saha yūṣeṇa saṃnayet //
GobhGS, 4, 1, 14.0 saṃnītāt tṛtīyamātram avadāya dvitīyātṛtīyābhyāṃ juhoti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Kauśikasūtra
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 4, 3, 11.0 tasmiṃstṛṣṇāṃ saṃnayati //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 13, 28, 4.0 parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ vā //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
Kāṭhakasaṃhitā
KS, 19, 2, 32.0 pūṣā vā adhvanāṃ saṃnetā samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 49.0 tat samanayan //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
Taittirīyasaṃhitā
TS, 2, 1, 8, 4.8 sa evainam mitreṇa saṃnayati //
TS, 5, 1, 2, 38.1 pūṣā vā adhvanāṃ saṃnetā //
TS, 6, 1, 4, 64.0 indriyeṇaivainaṃ devatābhiḥ saṃnayati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 9, 4.0 nāsomayājī saṃnayet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 59.1 saṃnayata aindraṃ sāṃnāyyaṃ māhendraṃ vā //
VārŚS, 1, 3, 1, 16.1 sīdantu viśa iti saṃnayati //
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
Āpastambadharmasūtra
ĀpDhS, 2, 19, 5.0 yāvadgrāsaṃ saṃnayan //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 6, 30, 8.1 bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Ṛgveda
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
Carakasaṃhitā
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Mahābhārata
MBh, 13, 101, 32.2 saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca //
Manusmṛti
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
ManuS, 9, 106.1 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
Daśakumāracarita
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 45.2 vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet //
Matsyapurāṇa
MPur, 17, 41.1 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
Viṣṇusmṛti
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 81, 22.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 48.3 kīrtyamāne hṛṣīkeśe saṃninye yajñabhāvane //
BhāgPur, 11, 7, 56.2 taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
Bhāvaprakāśa
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 14.0 aindrāgno 'saṃnayato dvitīyo 'māvāsyāyām //
ŚāṅkhŚS, 1, 3, 15.0 aindraṃ sāṃnāyyaṃ saṃnayataḥ //
ŚāṅkhŚS, 1, 3, 17.0 vaiṣṇavaṃ tv asaṃnayann upāṃśuyājam //
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /