Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Dhanurveda
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 2.0 āhṛtya samidha āgnīdhrīye saṃnyasyanti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
Carakasaṃhitā
Ca, Sū., 24, 43.2 saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ //
Ca, Sū., 24, 44.1 sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ /
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Mahābhārata
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 3, 19, 24.1 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ /
MBh, 3, 279, 18.1 gate pitari sarvāṇi saṃnyasyābharaṇāni sā /
MBh, 6, BhaGī 3, 30.1 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā /
MBh, 6, BhaGī 4, 41.1 yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam /
MBh, 6, BhaGī 5, 13.1 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
MBh, 6, BhaGī 12, 6.1 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ /
MBh, 6, BhaGī 18, 57.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
MBh, 6, 114, 109.2 saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ //
MBh, 6, 115, 37.1 sa saṃnyasya mahaccāpam abhivādya pitāmaham /
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 154, 30.1 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ /
MBh, 12, 154, 30.1 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ /
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 165, 12.1 bṛsyasteṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt /
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 280, 19.1 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā /
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 304, 6.2 yogena lokān vicaran sukhaṃ saṃnyasya cānagha //
MBh, 12, 308, 2.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ /
MBh, 12, 308, 2.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ /
MBh, 14, 43, 25.1 tasmājjñānaṃ puraskṛtya saṃnyased iha buddhimān /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
Manusmṛti
ManuS, 6, 94.2 vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ //
ManuS, 6, 95.1 saṃnyasya sarvakarmāṇi karmadoṣān apānudan /
ManuS, 6, 96.1 evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ /
ManuS, 8, 182.2 apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ //
Rāmāyaṇa
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Su, 63, 10.2 saṃnyasya tvayi jīvantī rāmā rāma manoratham //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 40.2 prayāge saṃnyasiṣyāmi prasthāpayata mām iti //
Daśakumāracarita
DKCar, 2, 5, 95.1 tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye //
Harivaṃśa
HV, 9, 96.2 saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 3, 4.2 yajedutpādayet putrān virakto yadi saṃnyaset //
KūPur, 1, 3, 5.2 na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ //
KūPur, 1, 3, 6.2 tatraiva saṃnyased vidvān aniṣṭvāpi dvijottamaḥ //
KūPur, 1, 3, 7.2 tapastaptvā tapoyogād viraktaḥ saṃnyased yadi //
KūPur, 1, 3, 10.2 andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ //
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 11, 81.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
KūPur, 2, 23, 70.2 brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate //
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 30, 29.1 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam /
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
Matsyapurāṇa
MPur, 61, 29.2 uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām //
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Utt., 39, 42.2 saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare //
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 2, 3, 25.1 karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe /
Śatakatraya
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 4.1 saṃsthāṃ vijñāya saṃnyasya karma traivargikaṃ ca yat /
BhāgPur, 3, 24, 38.1 gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā /
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
BhāgPur, 4, 22, 51.1 phalaṃ brahmaṇi saṃnyasya nirviṣaṅgaḥ samāhitaḥ /
BhāgPur, 11, 18, 14.1 viprasya vai saṃnyasato devā dārādirūpiṇaḥ /
BhāgPur, 11, 19, 1.3 māyāmātram idaṃ jñātvā jñānaṃ ca mayi saṃnyaset //
Bhāratamañjarī
BhāMañj, 1, 1387.1 dehaṃ saṃnyasya kālena prayātastridaśālayam /
BhāMañj, 6, 64.1 yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ /
BhāMañj, 14, 84.1 avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 36.1 mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /
Dhanurveda
DhanV, 1, 189.1 nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset /
Gheraṇḍasaṃhitā
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
GherS, 2, 28.1 vāmapādaciter mūlaṃ saṃnyasya dharaṇītale /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 10.2 bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate //
ParDhSmṛti, 3, 33.1 saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 184, 30.1 saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam /
SkPur (Rkh), Revākhaṇḍa, 184, 30.1 saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /