Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.29 nāpi tatra prītisukhena tajjñānaṃ samanupaśyati /
ASāh, 1, 8.30 nādhyātmaṃ rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.31 na bahirdhā rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.32 nādhyātmabahirdhā rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.33 nāpyanyatra rūpāttajjñānaṃ samanupaśyati /
ASāh, 1, 8.35 nādhyātmaṃ vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.36 na bahirdhā vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.37 nādhyātmabahirdhā vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.38 nāpyanyatra vijñānāttajjñānaṃ samanupaśyati /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.14 prajñāpāramitām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.15 sarvajñatām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 3, 18.9 tatkasya hetoḥ nāhaṃ śāriputra teṣāmanyatīrthyānāṃ parivrājakānāmekasyāpi śuklaṃ dharmaṃ samanupaśyāmi /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.3 na vijñānasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.4 na rūpasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.6 na vijñānasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.7 dharmaṃ na samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.8 adharmamapi na samanupaśyati carati prajñāpāramitāyām /