Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 2, 42, 51.1 sāmrājyaṃ samanuprāptāḥ putrāste 'dya pitṛṣvasaḥ /
MBh, 3, 42, 7.2 kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ //
MBh, 3, 69, 25.2 mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam //
MBh, 3, 101, 3.1 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam /
MBh, 3, 186, 33.2 yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ /
MBh, 3, 268, 14.2 tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te //
MBh, 3, 297, 1.3 yugānte samanuprāpte śakrapratimagauravān //
MBh, 5, 88, 76.2 kāle hi samanuprāpte tyaktavyam api jīvitam //
MBh, 5, 115, 16.2 samaye samanuprāpte vacanaṃ cedam abravīt //
MBh, 5, 157, 4.1 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam /
MBh, 5, 190, 12.2 yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī //
MBh, 6, 1, 24.2 yugānte samanuprāpte dvayoḥ sāgarayor iva //
MBh, 6, 16, 13.1 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ /
MBh, 6, 61, 33.2 tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase //
MBh, 6, 80, 30.2 dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām /
MBh, 6, 84, 32.2 tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ //
MBh, 6, 85, 9.2 idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam /
MBh, 6, 86, 21.2 vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam //
MBh, 6, 95, 6.1 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam /
MBh, 7, 23, 11.1 samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ /
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 99, 3.2 maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā //
MBh, 7, 112, 37.1 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ /
MBh, 7, 122, 15.1 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ /
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 5, 52.2 tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ //
MBh, 9, 2, 57.2 tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ //
MBh, 9, 61, 7.1 śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ /
MBh, 9, 62, 59.1 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje /
MBh, 9, 64, 25.1 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ /
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 10, 4, 22.1 tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam /
MBh, 11, 12, 5.2 āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ //
MBh, 11, 15, 18.1 idaṃ tat samanuprāptaṃ vidurasya vaco mahat /
MBh, 12, 326, 78.1 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca /
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 132, 38.2 samatāṃ samanuprāptāste narāḥ svargagāminaḥ //
MBh, 13, 153, 28.1 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira /
MBh, 14, 50, 43.2 tat padaṃ samanuprāpto yatra gatvā na śocati //
MBh, 14, 77, 30.2 gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī //
MBh, 14, 92, 9.2 kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam //
MBh, 16, 9, 11.2 nidhanaṃ samanuprāptaṃ samāsādyetaretaram //
Rāmāyaṇa
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 22, 19.1 satkāraṃ samanuprāpya kathābhir abhirañjayan /
Rām, Ay, 4, 9.1 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ /
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 51, 4.2 ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha //
Rām, Ay, 109, 7.1 patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām /
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Su, 11, 22.2 kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau //
Rām, Su, 56, 56.2 taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā //
Rām, Yu, 4, 6.2 vijayaṃ samanuprāptaṃ śaṃsatīva manoratham //
Rām, Yu, 16, 13.3 laṅkāyāḥ samanuprāptau cārau parapuraṃjayau //
Rām, Utt, 32, 26.2 yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ //
Rām, Utt, 45, 5.2 ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho //
Rām, Utt, 48, 17.2 sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Kūrmapurāṇa
KūPur, 2, 43, 33.2 tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
Liṅgapurāṇa
LiPur, 1, 62, 25.2 piśāci samanuprāptā ruroda bhṛśaduḥkhitā //
LiPur, 1, 84, 45.1 golokaṃ samanuprāpya bhavānyā saha modate /
LiPur, 1, 85, 7.1 pralaye samanuprāpte naṣṭe sthāvarajaṅgame /
Viṣṇupurāṇa
ViPur, 6, 8, 47.1 pātālaṃ samanuprāptas tato vedaśirā muniḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 14.2 dvāpare samanuprāpte tṛtīye yugaparyaye /
Skandapurāṇa
SkPur, 20, 39.2 āśramaṃ samanuprāptau śilādasya mahaujasau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.2 na kṣayaṃ samanuprāpto varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 10, 7.1 yugānte samanuprāpte pitāmahadinatraye /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //