Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Amaraughaśāsana
Bhāgavatapurāṇa
Tantrāloka
Toḍalatantra
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā

Mahābhārata
MBh, 7, 102, 75.2 diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ //
MBh, 7, 102, 100.2 diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ //
MBh, 12, 125, 15.1 sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ /
Kūrmapurāṇa
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
Liṅgapurāṇa
LiPur, 1, 8, 90.2 tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset //
LiPur, 1, 8, 100.2 nīlalohitabimbe vā yogī dhyānaṃ samabhyaset //
LiPur, 1, 8, 102.1 divye ca śāśvatasthāne śivadhyānaṃ samabhyaset /
LiPur, 1, 8, 110.2 uttamenāpi vai vidvān kumbhakena samabhyaset //
LiPur, 1, 86, 115.2 caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset //
LiPur, 1, 86, 119.1 jñānaṃ yathā tathā dhyānaṃ tasmāddhyānaṃ samabhyaset /
LiPur, 1, 86, 120.1 ṣaṭprakāraṃ samabhyasya catuḥṣaḍdaśabhis tathā /
LiPur, 2, 22, 33.2 baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.1 tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
Amaraughaśāsana
AmarŚās, 1, 58.1 mṛtyumārgasthito yogī jñātvā karma samabhyaset //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 8.2 tasmin svasti samāsīna ṛjukāyaḥ samabhyaset //
BhāgPur, 11, 14, 35.1 evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset /
Tantrāloka
TĀ, 1, 285.1 āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet /
TĀ, 19, 52.2 svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 9.2 tatastu parameśāni mālāmantraṃ samabhyaset //
ToḍalT, Daśamaḥ paṭalaḥ, 3.1 dantairdantān samāpīḍya kākīcañcuṃ samabhyaset /
Dhanurveda
DhanV, 1, 100.2 catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset /
Gheraṇḍasaṃhitā
GherS, 3, 11.2 uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet //
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 50.2 jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset //
GherS, 3, 57.2 ādau cālanam abhyasya yonimudrāṃ samabhyaset //
GherS, 3, 58.2 gopanīyaṃ prayatnena dine dine samabhyaset //
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 5, 33.3 nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset //
GherS, 5, 44.2 amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset //
Gorakṣaśataka
GorŚ, 1, 59.1 candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ /
GorŚ, 1, 87.1 vacasā taj jayed bījaṃ vapuṣā tat samabhyaset /
Haribhaktivilāsa
HBhVil, 1, 177.1 pañcamād ambarotpattis tam evaikaṃ samabhyaset /
HBhVil, 3, 197.1 catvaraṃ vā śmaśānaṃ vā samabhyasya dvijottamaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.2 gurūpadiṣṭamārgeṇa yogam eva samabhyaset //
HYP, Dvitīya upadeśaḥ, 1.2 gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset //
HYP, Dvitīya upadeśaḥ, 11.2 śanair aśītiparyantaṃ caturvāraṃ samabhyaset //
HYP, Dvitīya upadeśaḥ, 76.2 na sidhyati tato yugmam ā niṣpatteḥ samabhyaset //
HYP, Tṛtīya upadeshaḥ, 15.1 candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
HYP, Tṛtīya upadeshaḥ, 21.2 savyāṅge tu samabhyasya dakṣāṅge punar abhyaset //
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /