Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 5.1 yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute /
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
Gopathabrāhmaṇa
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Jaiminīyabrāhmaṇa
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 165, 9.0 yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
Kauśikasūtra
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 16.0 yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 19.0 svasti svargaṃ lokaṃ samaśnute //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
Kaṭhopaniṣad
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
Mānavagṛhyasūtra
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 5.4 na hainaṃ te svasti samaśnuvate /
TB, 1, 2, 2, 5.6 te hainaṃ svasti samaśnuvate /
Taittirīyopaniṣad
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
Taittirīyāraṇyaka
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
Vasiṣṭhadharmasūtra
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 6, 7, 4, 11.2 yathā mahāntam adhvānaṃ vimokaṃ samaśnuvīta tādṛk tat /
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
Ṛgveda
ṚV, 2, 21, 4.1 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ /
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
Ṛgvidhāna
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
Carakasaṃhitā
Ca, Sū., 5, 104.3 śamamadhyayanaṃ caiva sukhamevaṃ samaśnute //
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Mahābhārata
MBh, 2, 61, 56.2 anṛte yā phalāvāptistasyāḥ so 'rdhaṃ samaśnute //
MBh, 3, 200, 8.1 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt /
MBh, 3, 285, 5.3 mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 27, 20.1 iha kīrtiṃ samādhāya pretya lokān samaśnute /
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 112, 31.3 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
Manusmṛti
ManuS, 2, 5.2 yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute //
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 11, 6.2 vedavitsu vivikteṣu pretya svargaṃ samaśnute //
Rāmāyaṇa
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Utt., 39, 129.2 rasāyanaguṇān evaṃ paripūrṇān samaśnute //
Kirātārjunīya
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kātyāyanasmṛti
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
Kūrmapurāṇa
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 2, 26, 48.2 vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute //
Liṅgapurāṇa
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
Matsyapurāṇa
MPur, 71, 4.1 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
Viṣṇusmṛti
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
Garuḍapurāṇa
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
Rasaratnasamuccaya
RRS, 2, 147.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
Rasendracūḍāmaṇi
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
Tantrāloka
TĀ, 4, 95.2 saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 190, 17.2 tāvad yugasahasrāṇi tasya lokaṃ samaśnute //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //